SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [अ० ३ । सू० १६ ।]. ढतीयोऽध्यायः । एवान्तरद्वीपाः। तद्यथा। अश्वकर्णसिंहकर्णहस्तिकर्ण*कर्णप्रावरणनामानः ॥ अष्टौ योजनशतान्यवगाह्याष्टयोजनशतायामविष्कम्भा एवान्तरद्दीपाः । तद्यथा। उल्का मुखविद्युज्जिहा मेष?मुखविद्युहन्तनामानः ॥ नवयोजनशतान्यवगाह्य नवयोजन5 शतायामविष्कम्भा एवान्तरद्वौपा भवन्ति । तद्यथा । घनदन्त गूढदन्तविशिष्ट|दन्तशुद्धदन्तनामानः ॥ एकोरुकाणमेकोरुकद्वौपः। एवं शेषाणामपि स्वनामभिस्तुल्यनामानो वेदितव्याः ॥ शिखरिणो ऽप्येवमेवेत्येवं षट्पञ्चाशदिति ॥ भरतैरावतविदेहाः कर्मभूमयो ऽन्यत्र देवकुरू10 त्तरकुरुभ्यः ॥ १६॥ ____ मनुष्यक्षेत्रे भरतैरावतविदेहाः पञ्चदश कर्मभूमयो भवन्ति । अन्यत्र देवकुरूत्तरकुरुभ्यः। संसारदुर्गान्तगमकस्य सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य ज्ञातारः कर्तार उपदेष्टारच भगवन्तः परमर्षयस्तीर्थकरा अत्रोत्पद्यन्ते। अत्रैव जाताः * C adds हस्ति। 8 B देष । + K उलूका, C उसका। || C श्रेष्ट। 1 D विद्यज्जिक। १ S. H -add at the end of the Sutra: एतच्चान्तरद्दीपकभाष्यं प्रायो विनाशितं सर्वत्र कैरपि दुर्विदग्धैर्येन घमवतिरन्तरद्दीपका भाष्येषु दृश्यन्ते। अनार्धं चैतदध्यवसीयते जीवाभिगमादिषु घट्पञ्चाशदन्तरद्दीपकाध्ययनात् । नापि वाचकमुख्यः सूत्रोल्लसनेनाभिदधत्यसंभाव्यमानत्वात् । तस्मामिद्धान्तिकपाशेविनाशितमिदमिति । 12
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy