SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [अ० ३। सू० १५ ।] ढतीयोध्यायः । प्राग्मानुषोत्तरात्पर्वतात्पञ्चत्रिंशत्सु क्षेत्रेषु मान्तरद्वौपेषु जन्मतो मनुष्या भवन्ति । संहरणविद्यर्द्धियोगात्तु* सर्वेष्वर्धतीयेषु द्वौपेषु समुद्रदये च समन्दरशिखरेविति । __ भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन। जम्ब5 द्वीपका लवणका इत्येवमादयो द्वौपसमुद्रविभागेनेति ॥ आया ग्लिशश्च ॥ १५ ॥ द्विविधा मनुष्या भवन्ति । श्रार्या निशश्च ॥ तत्रार्याः षड्विधाः । क्षेत्रायः जात्यार्याः कुलार्याः कार्याः शिल्पार्या भाषार्या इति। तत्र क्षेत्रार्याः पञ्चदशसु कर्मभूमिषु 10 जाताः तद्यथा भरतेष्वर्धषड्विंशतिषु जनपदेषु जाताः जेषेषु च चक्रवर्तिविजयेषु । जात्यार्या इक्ष्वाकवो विदेहा हरयो ऽम्बष्ठाः ज्ञाताः कुरवो वुवुनाला उग्रा भोगा| राजन्या इत्येवमादयः । कुलार्याः कुलकराश्चक्रवर्तिनो बलदेवा वासुदेवा ये चान्ये श्रा हतीयादा पञ्चमादा सप्तमादा कुलकरेभ्यो वा विशद्धान्वयप्रकृतयः। 15 कर्मार्या यजनयाजनाध्ययनाध्यापनप्रयोगा कृषिलिपिवाणिज्य योनिपोषणवृत्तयः। शिल्पार्यास्तन्तुवाय* *कुलाचनापिततनवाय * K. B omit तु। + K जाम्बूद्वीपका लावणकाः। B खेच्छाच। SK वुणाला। || K भोजाः। | B प्रयोगे K वनप्रयोग। ** B तन्तवाय । १ D. Colophon भरतोत्तरार्धजा मनुष्या अपि सुगुरूपदेशादिसामग्रीसदावे योग्यत्वेन चारित्राद्यवाप्य सिध्यन्तीति समयः ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy