SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 08 तत्त्वार्थाधिगमसूत्रम्। [अ० ३॥ १२ ॥ शतैर्धरणितले हीनविष्कम्भाः । तेषां प्रथमं काण्डं महामन्दरतुख्यम् । द्वितीयं मतभिर्बोनम् । दृतीयमष्टाभिः। भद्रशास्तनन्दनवने महामन्दरवत्। ततो अर्धषट्पञ्चाशद्योजनसहस्राणि मौमनसं पञ्चशतं विस्तृतम् । ततो ऽष्टाविंशतिमिहस्राणि चतुनवतिचतुःशतविस्तृतमेव पाण्डकं भवति। उपरि चाधश्च 5 विष्कम्भो ऽवगाहश्च तुल्यो महामन्दरेण । चूलिका चेति ॥ - विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः । म विष्कम्भपादाभ्यस्तो गणितम् । इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुर्गुणस्य मूलं ज्या। ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भाच्छोध्थं शेषार्धमिषुः। इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य कृतस्य मूलं 10 धनुःकाष्ठम् । ज्यावर्गचतुर्भागयुक्त मिषुवर्गमिषुविभकं तत्प्रकृतिवृत्तविष्कम्भः । उदग्धनुःकाष्ठाद्दक्षिणं शोध्यं शेषाधैं बाहुरिति ॥ अनेन करणाभ्युपायेन सर्वक्षेत्राणां|| सर्वपर्वतानामायामविष्कम्भज्येषुधनुःकाष्ठपरिमाणानि ज्ञातव्यानि ॥ दिधीतकोखण्डे ॥ १२॥ 15 * K पञ्चशतविस्तृतमेव। + K अष्टाविंशतिः। * A. C omit. S K एन । | B क्षेत्रवेदायादिपर्वतानां A. C क्षेत्राणां वेनथादिनां K वैतात्यादिपर्वनामां। १ H. अपरे पुनर्विहांसो ऽतिबहूनि खयं विरचय्यास्मिन्प्रस्तावे सूत्राण्यधीयते विस्तरदर्शनाभिप्रायेण तत्त्वयुक्तमयं सङ्ग्रहः सूरिणा संक्षेपः कृत বুনি অনী = বিলানিম্বালমমালীলাদুন মৰঘৰলিযা অথ
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy