SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ [अ० ३ । सू० ६ ।] ढतीयोऽध्यायः । दयस्तिर्यग्यो निजा मनुष्या देवाश्चतुर्निकाया अपि न सन्ति । अन्यत्र समुहातापपातविक्रिया माङ्गतिक नरकपालेभ्यः। उपपाततस्तु देवा रत्नप्रभायामेव मन्तिा नान्यासु। गतिस्ततीयां यावत् ॥ __यच्च वायव आपो धारयन्ति न च विश्वग्गच्छन्यापश्च पृथिवीं धारयन्ति न च प्रस्पन्दन्ते पृथिव्यवासु विलयं न गच्छन्ति तत्तस्थानादिपारिणमिकस्य नित्यमन्त तेलॊकविनिवेअस्य लोकस्थितिरेव हेतुर्भवति ॥ अत्राह। उकं भवता लोकाकाशे ऽवगाह। तदनन्तरं 10 अवं गच्छत्या लोकान्तादिति। तत्र लोकः कः कतिविधो वा किंमंस्थितो वेति। अत्रोच्यते ॥ __पश्चास्तिकायसमुदायो लोकः । ते चास्तिकायाः खतत्त्वतो विधानतो लक्षणतयोका वक्ष्यन्ते च । मll लोकः क्षेत्रविभागेन त्रिविधो ऽधस्तिर्यगूधं चेति। धर्माधर्मास्तिकायौ लोकव्यवस्था15 हेतू। तयोरवगाह "विशेषालोकानुभावनियमाती सुप्रतिष्टकम * K विक्रिय। || K adds च। + B नितनात् । + K omits this whole 4K कश्चेति। B सुप्रनिष्टकं। + v. 12. 5x. 5. ** K अवगाहन । १ . साङ्गतिकाः पूर्वजन्ममित्रादयः । नरकपालाः परमाधार्मिकाः । रते सर्वे ऽपि द्वितीयादिषु भूमिषु कदाचित्केचित्संभवेयुरपौति ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy