SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [का. ३ । सू०६।] टतीयोऽध्यायः । . ७५ न्धिपुण्य कर्मणो बालतपसच भावदोषानुकर्षिण: फलं यात्मत्वप्यन्येषु प्रौतिहेतुष्वशुभा एव प्रौतिहेतवः समुत्पद्यन्ते ॥ ___ इत्येवमप्रौतिकरंटे निरन्तरं सुतौवं दुःखमनुभवतां मरणमेव|| काङ्गतां तेषां न विपत्तिरकाले विद्यते कर्मभिर्धारितायुषाम्। 5 उक्तं हि। औपपातिकचरमदेहोत्तमपुरुषामद्ध्येयवर्षायुषो ऽनपवायुषा इति। नैव तत्र शरणं विद्यते नाप्यपक्रमणम् । ततः कर्मवशादेव दग्धपाटितभिन्न**च्छिन्नचतानि च तेषां मद्य एव संरोहन्ति शरीराणि दण्डराजिरिवाम्भमौति ॥ एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां 10 भवन्तौति॥ तेधेकत्रिसप्तदशसप्तदशहाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः॥६॥ तेषु नरकेषु नारकाणां पराः स्थितयो भवन्ति। तद्यथा । रत्नप्रभायामेकं मागरोपमम् । एवं त्रिमागरोपमा सप्तमागरी15 पमा दशमागरोपमा सप्तदशमागरोपमा दाविंशतिमागरोपमा * B पुष्यस्य। + K omits यत् । + C शुभभावा एव। K प्रौतिम तुष्वशुभा। B अप्रतौकारं। . || K सुनिव्रतरदुःखमनुभवतां मरणपि। I II. 53. ** K भग्न for भिन्न । th C omits. _ft C विविधानि। SS K सागरोपमाः।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy