SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [ ० ३ | ० ५ । ] टतीयोऽध्यायः । समुद्दता वैक्रियं भयानकं रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावजनितानि चायः शूलशिला मुसलमुद्गरकुन्ततोमराखिपट्टिश* शक्त्ययोघनखड्ग यष्टिपरशु भिण्डिमाला दोन्यायुधान्यादाय करचरणदशनैश्चान्योन्यमभिघ्नन्ति । ततः परस्यरा5 भिहता विकृताङ्गा निस्तनन्तो गाढवेदनाः शूनाघातनप्रविष्टा दुव महिषस्नूकरोरभ्राः स्फुरन्तो रुधिरकर्दमे चेष्टन्ते । इत्येवमादौनि परस्परोदौरितानि नरकेषु नारकाणां दुःखानि भवन्तीति ॥ संक्लिष्टासुरोदौरितदुःखाश्च प्राक् चतुथ्यीः ॥ ५ ॥ संक्तिष्टासुरोदौरितदुःखाश्च नारका भवन्ति । तिसृषु भूमिषु प्राक् चतुर्थ्याः। तद्यथा । श्रम्बा ? म्बरीषश्यामशबलरुद्रोपरुद्र कालमहाकालास्यसिपत्रवन||कुम्भौवालुकावैतरणौखरखर" महाघोषाः पञ्चदश परमाधार्मिका मिथ्यादृष्टयः पूर्वजन्मसु संक्लिष्टकर्माणः पापाभिरतय श्रासुरों गतिमनुप्राप्ताः कर्मक्लेशजा एते ताच्छी15 ल्यान्नारकाणां वेदना: समुदीरयन्ति चित्राभिरुपपत्तिभिः । तद्यथा। तप्तायोरसपायननिष्टप्ता** यः स्तम्भालिङ्गनकूटशाल्मल्यग्रारोपणावतारणायोघनाभिघातवासौ ||चुरतचणचारतप्ततैल' भिषे 10 * K सिपट्टिस । + A •पि वेष्टन्ते । K वि चेष्टन्त । B चरचर । 10 + K भिडिपाता० । SB अम्बर ** A पायिनो निवसतः । || K घन for वम । ++ C बासा |
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy