SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयोऽध्यायः। अत्राह। उक्तं भवता जीवादीनि तत्त्वानौति । तत्र को जौवः कथं वक्षणो वेति । अत्रोच्यते। औपशमिकक्षायिका भावा मिश्रश्च जीवस्य स्वतत्त्व मौदयिकपारिणामिका च ॥१॥ 5 औपशमिकः क्षायिकः बायोपशमिक श्रौदयिकः पारिणामिक इत्येते पञ्च भावा जीवस्य स्वतत्त्वं भवन्ति । दिनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ एते औपशमिकादयः पञ्च भावा दिनवाष्टादशैकविंशतित्रिभेदा भवन्ति । तद्यथा । औपशमिको दिभेदः चायिको 10 नवभेदः क्षायोपशमिको ऽष्टादशभेदः औदयिक एकविंशतिभेदः पारिणमिकस्त्रिभेद इति। यथाक्रममिति येन सूत्रक्रमेणत अर्ध्वं वक्ष्यामः । सम्यक्कचारित्रे ॥३॥ सम्यक्त्रं चारित्रं च दावौपशमिको भावौ भवत इति । ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ * K यथाक्रमम् A यथा। + K adds तद्यथा। १ वा = and. २ च शब्दात्मानिपातिकः ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy