SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ [अ० १। सू० २७ । ] प्रथमोऽध्यायः । मनोगतानि* जानीते ॥ किं चान्यत् । क्षेचकृतश्चानयोः प्रतिविशेषः । श्रवधिज्ञानमङ्गलस्या संख्येयभागादिषूत्पचं भवत्या सर्वलोकात् । मनःपर्यायज्ञानं तु मनुष्यक्षेत्र एव भवति नान्यक्षेत्र | इति ॥ किं चान्यत् । स्वामिकृतश्चानयोः 5 प्रतिविशेषः । अवधिज्ञानं संयतस्य असंयतस्य वा? सर्वगतिषु भवति । मनःपर्यायज्ञानं तु मनुष्यसंयतस्यैव भवति नान्यस्य ॥ किं चान्यत् । विषयकृतश्चानयोः प्रतिविशेषः । रूपिद्रव्येय्वमवपर्यायेव्ववधेर्विषयनिबन्धो भवति । तदनन्त 10 भागे मनःपर्यायस्येति ॥ श्रत्राह। उक्तं मनःपर्यायज्ञानम् । श्रथ केवलज्ञानं किमिति । श्रत्रोच्यते । केवलज्ञानं दशमेऽध्याये वक्ष्यते । मोहचयाज्ज्ञानदर्शनावरणान्तरायचयाच्च केवलमिति || || श्राह । एषां मतिज्ञानादीनां ज्ञानानां कः कस्य विषयनिबन्ध इति । अत्रोच्यते । 15 मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु ॥ २७ ॥ भवति सर्वद्रव मतिज्ञानश्रुतज्ञानयोर्विषयनिबन्धो 1 सर्व पर्यायेषु । ताभ्यां हि सर्वाणि द्रव्याणि जानीते न तु सर्वैः पर्यायैः । २५ * K मनोरहस्यगतानीव जानीते | + S नान्यचेति । S वाशब्दात्संयतासंयतस्य वा । 4 + K omits उत्पन्नम् । § HAC have संयतासंयतस्य and च for या । || X. I.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy