SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ APPENDIX' E. यतियोग्ययोगयोक्ता योगनिरोधं मुनिरुपैति ॥२७॥ पञ्चेन्द्रियो ऽथ मंशी यः पर्याप्तो जघन्ययोगी स्थात् । निरुणद्धि मनोयोगं ततो ऽप्यसंख्येयगुणहीनम् ॥२८॥ बौन्द्रियसाधारणयोर्वागुच्छामावधो जयति तद्वत् ' पनकस्य काययोगं जघन्यपर्याप्तकस्याधः ॥२७॥ सूक्ष्मक्रियमप्रतिपाति काययोगोपगस्ततो ध्यात्वा । विगतक्रियमनिवर्तित्वमुत्तरं ध्यायति परेण ॥२८॥ घरमभवे संस्थानं यादृग्यस्योच्छ्रयप्रमाणं च ।। तस्मात् त्रिभागहौनावगाहसंस्थानपरिणाहः ॥२८॥ मो ऽथ मनोवागुच्छासकाययोगक्रियार्थविनिवृत्तः । अपरिमितनिर्जरात्मा संसारमहार्णवोत्तीर्णः ॥२८॥ ईषड्वस्वाक्षरपञ्चकोगिरणमात्रतुल्यकालौयाम् । संयमवौर्याप्तबलः शैलेशीमेति गतलेश्यः ॥२८३॥ पूर्वरचितं च तस्यां ममयश्रेष्यामथ प्रकृतिशेषम् । समये समये अपयत्यसंख्यगणमुत्तरोत्तरतः ॥२८४॥ चरमे समये मङ्ख्यातीतान्विनिहत्य चरमकमीशान् । क्षपथति युगपत् कृत्स्नं वेदायुर्नामगोत्रगणम् ॥२८५॥ सर्वगतियोग्यसंसारमूलकरणानि सर्वभावानि । औदारिकतैजमकार्मणनि सर्वात्मना त्यक्ता ॥९८६॥ देहचयनिर्मुकः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । १ H. यता. . H. विनिहन्ति. २ A. यागोपयोगतो ध्यावा. ४ Var. H. सर्वभावौनि.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy