SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ APPENDIX E. माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । ब्रजति सुतः पिटतां चालतां पुनः शत्रुतां चैव ॥१५६॥ मिथ्यादृष्टिरविरतः प्रमादवान् यः कषायदण्डरुचिः । तस्य तथास्रवकर्मणि यतेत तनिग्रहे तस्मात् ॥१५॥ या पुण्यपापयोरग्रहणे वाकायमानसौ वृत्तिः । सुसमाहितो हितः संवरो वरददेशितश्चियः ॥१५८॥ यवदिशोषणादु पचितो ऽपि यत्नेन जौर्यते दोषः । तहत्कर्मोपचितं निर्जरयति संवृतस्तपसा ॥१५८ ॥ लोकस्याधस्तिर्यविचिन्तयेदूर्ध्वमपि च बाहल्यम् । सर्वच जन्ममरणे रूचिद्रव्योपयोगांश्च ॥१६॥ धर्मो ऽयं वाख्यातो जगद्धितार्थ जिनैर्जितारिगणैः । ये ऽत्र रतास्ते संसारसागरं लौलयोत्तीर्णाः ॥१६१॥ मानुष्यकर्मभूम्यार्यदेशकुलकल्यतायुरुपलब्धौ । श्रद्धाकथकवणेषु सत्खपि सुदुर्लभा बोधिः ॥१६२॥ तो दुर्लभां भवशतैलब्चाप्यतिदुर्लभा पुनर्विरतिः । मोहाद्रागात्कापथविलोकनागौरववशाच्च ।। १६३॥ तत्प्राप्य विरतिरत्न विरागमार्गविजयो दुरधिगम्यः । इन्द्रियकषायगौरवपरोषहसपत्नविधुरेण ॥१६४ ॥ तस्मात्परौषहेन्द्रियगौरवगणनायकान्कषायरिपून् । शान्तिबलमार्दवार्जवसंतोषैः माधयेद्दौरः ॥१६५॥ , Var. H. गुप्तिः . २ A. विशेषणात्. ३ A. नियतवं..
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy