SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ APPENDIX E. अणलेपाक्षोपाङ्गवदमङ्गयोगभरमात्रयाचार्थम्। . पनग दूवाभ्यवहरेदाहारं पुत्रपलवच्च ॥ १३ ५॥ गुणवदमूर्छितमनसा तविपरीतमपि चाप्रदुष्टेन । दारूपमतिना भवति कल्यमाखाद्यमाखाद्यम् ॥१३ ६ ॥ कालं क्षेत्र मात्रां खात्म्यं द्रव्यगुरुलाघवं खबलम् । ज्ञात्वा यो ऽभ्यवहार्य भुंके किं भेषजेस्तस्य ॥१३॥ पिण्डः शय्या वस्त्रेषणदि पात्रैषणादि यच्चान्यत् । कल्पाकल्पं सद्धर्मदेहरक्षानिमित्तोकम् ॥१३८॥ कल्पाकल्पविधिज्ञः संविग्रसहायको विनीतात्मा । दोषमलिने ऽपि लोके प्रविहरति मुनिर्निरुपलेपः ॥१३६॥ यवत्पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणतवपुरपि साधुरलेपकस्तद्वत् ॥१४०॥ यदत्तुरगः मत्स्वप्याभरणविभूषणेष्वनभिषकः । तबदुपग्रहवानपि न मङ्गमुपयाति निर्यन्थः ॥१४१॥ ग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च । तन्नयहेतोरशठं संयतते यः स निर्ग्रन्थः ॥१४॥ यज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् । कल्पयति निश्चये यत्तत्कल्पमकल्पमवशेषम् ॥ १ ४ ३॥ यत्पुनरुपघातकरं सम्यक्वज्ञानशौलयोगानाम् । तत्कल्पमप्यकल्पं प्रवचनकुत्माकरं यच्च ॥१४४॥ किंचिच्छुद्धं कल्प्यमकल्यं स्थास्यादकल्यमपि कल्प्यम् । १ A. सात्म्यं .
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy