SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ APPENDIX E. "57 तस्माद्रागद्वेषत्यागे पञ्चेन्द्रियप्रशमने च । शुभपरिणामावस्थितिहेतोयनेन घटितव्यम् ॥१० ४ . तत्कथमनिष्टविषयाभिकांक्षिणा भोगिना' वियोगो वै । सव्याकुलहदयेनापि निश्चयेनागमः कार्यः ॥१० ५॥ श्रादावत्यभ्युदया मध्ये टङ्गारहास्यदीप्तरसाः । निकषे विषया बौभत्मकरुणलज्जाभयप्रायाः ॥१६॥ यद्यपि निषेव्यमाणा मनमः परितुष्टिकारका विषयाः । किंपाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥१०॥ यइच्छाकाष्टादशमनं बहुभक्ष्यपेयवत्वादु । विषसंयुक्त भुक्तं विपाककाले विनाशयति ॥ १८॥ तबदुपचारसंमतरम्यकरागरमसेविता विषयाः । भवशतपरम्पराखपि दुःखविपाकानुबन्धकराः ॥१६॥ अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् । येषां विषयेषु रतिर्भवति म तान्मानुषान्गणयेत् ॥११॥ विषयपरिणामनियमो मनोनुकूलविषयेष्वनुप्रेक्ष्यः ।। द्विगुणो ऽपि च नित्यमनुग्रहो ऽनवद्यश्च संचिन्त्यः ॥१११॥ इति गुणदोषविपर्यासदर्शनादिषयमूर्छितो यात्मा । भवपरिवर्तनभौरुभिराचारमवेक्ष्य परिरक्ष्यः ॥११२॥ सम्यवन्नानचारिचतपोवौर्यात्मको जिनैः प्रोक्तः । पञ्चविधो ऽयं विधिवत्साध्वाचारः समनुगम्यः२ ॥११॥ . षड्जीवकाययतना लौकिकसन्तानगौरवत्यागः ।। , Var. H. कांक्षिणां भोगिनां-- -- H. समधिगम्यः . 8
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy