SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ APPENDIX E. रूपबलश्रुतमतिशौलविभवपरिवर्जितांस्तथा दृहा । विपुल कुलोत्पन्नानपि मनु कुलमानः परित्याज्यः ॥८३॥ यस्याशुद्धं शौचं प्रयोजनं तस्य किं कुलमदेन । स्वगुणाभ्यलंकृतस्य हि किं शीलवत: कुलमदेन ॥ ८४ ॥ कः शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य । रोगजरापाश्रयिणो महावकाशो ऽस्ति रूपस्य ॥ ८५ ॥ नित्यं परिशीलनौये' त्वमांसाच्छादिते कलुषपूर्ण । निश्चयविनाशधर्मिणि रूपे मदकारणं किं स्यात् ॥ ८६ ॥ बलसमुदितो ऽपि यस्मान्नरः चणेन विबलत्वमुपयाति । बलहौनो ऽपि च बलवान् संस्कारवशात्पुनर्भवति ॥८७॥ तस्मादनियतभावं बलस्य सम्यग्विभाव्य बुद्धिबलात् । म्मृत्युबले चाबलतां मदं न कुर्याइलेनापि ॥ ८८ ॥ उदयोपशमनिमित्तौ लाभालाभावनित्यकौ मत्वा । नालाभे वैक्लव्यं न च लाभे विस्मयः कार्यः ॥८८॥ परशक्त्यभिप्रसादात्मकेन किंचिदुपयोग योग्येन । विपुलेनापि यतिदृषा लाभेन मदं न गच्छन्ति ॥ • ॥ ग्रहणोदुग्राहणनवतिविचारणार्थावधारणाद्येषु । बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्वेषु ॥ १ ॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा सप्रित पुरुषाः कथं खबुद्ध्या मदं यान्ति ॥ २॥ ट्रमकैरिव चटुकर्मकमुपकारनिमित्तकं परजनस्य । १ H. नित्यपरिशीलनीये. २ A. उपभोम . 55
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy