SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ 48 APPENDIX E. को ऽत्र निमित्तं वक्ष्यति निसर्गमतिमुनिपुणो ऽपि वाद्यन्यत् । दोषमलिने ऽपि मन्तो यगुणमारग्रहणदक्षाः ॥६॥ मद्भिः सुपरिटहोतं यत्किंचिदपि प्रकाशतां याति । मलिनो ऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्यः ॥१०॥ बालस्य यथा वचनं काहलमपि शोभते पिढमका । तइत्मन्जनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥११॥ ये तीर्थक्वत्प्रणेता भावास्तदनन्तरैश्च परिकथिताः । तेषां बहुशो ऽप्यनुकीर्तनं भवति पुष्टिकरमेव ॥१२॥ यवद्विषघातार्थ मन्त्रपदे न पुनरुतादोषो ऽस्ति । तद्रागविषघ्नं पुनरुतमदुष्टमर्थपदम् ॥१३॥ यद्वदुपयुक्तपूर्वमपि भैषजं सेव्यते ऽर्त्तिनाशाय । तद्रागार्तिहरं बहुशो ऽप्यनुयोज्यमर्थपदम् ॥१४॥ वृत्त्यर्थं कर्म यथा तदेव लोकः पुनः पुनः कुरुते । एवं विरागवार्ताहेतरपि पुनः पुनश्चिन्त्यः ॥१५॥ दृढतामुपैति वैराग्यभावना येन थेन भावेन । तस्मिंस्तस्मिन् कार्यः कायमनोवाग्भिरभ्यामः ॥१६॥ माध्यस्यं वैराग्यं विरागता शान्तिरूपशमः प्रशमः । दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः ॥१०॥ इच्छा मूर्छा कामः स्नेहो गाय ममत्वमभिनन्दः । अभिलाष दूत्यनेकानि रागपर्यायवचनानि ॥१८॥ * Var. H. वाह्यन्यत्. १ A. Interchanges.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy