SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ APPENDIX D. ii पञ्चाशकटौका by अभयदेवमूरिः “उमाखातिवाचकेनाप्यस्य समर्थितत्वात् तथाहि तेनोतं 'सम्यग्दर्शनसम्पन्नः षड्विधावश्यकनिरतश्च श्रावको भवति' इति" iii धर्मसङ्ग्रह by मानविजयोपाध्याय and read over by यशोविजयमहाराज. Similarly in मुनिचन्द्रसूरि's टीका . on धर्मबिन्दु. “उमाखातिविरचितश्रावकप्रज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो ग्रहीताः ततस्तेषां संविभागः कार्य इत्युक्तं तथा च तत्पाठः, अतिथिसंविभागो नाम अतिथयः माधवः माध्यः श्रावकाः श्राविकाचैतेषु ग्रहमुपागतेषु भक्त्याभ्युत्थानासन (प्रदान!) पादप्रमार्जननमस्कारादिभिरर्चयित्वा यथाविभवशक्ति नपानवस्त्रौषधानयादिप्रदानेन संविभागः कार्यः इति" ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy