SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ APPENDIX C. श्रीवर्धमानमुनिपतिरथ चन्द्रप्रभविभुस्तदनु जज्ञे भूयः श्रभद्रसूरिः सुरगुरुरिवानन्तसुरभिगुणः ॥ ७ ॥ एकाहचपणेन पथ्यपि भुजि दीपोत्सवोत्सर्पणा यात्रा श्रीवटपद्रके रथशिरसूडामणेर्विश्रुता । ( तौर्थस्योद्धृतिरुज्जयन्तवपतेः श्रौमज्जिनेोपज्ञयेत्येवं यस्य यशांसि दिक्षु विलमन्यद्यापि हि स्वेच्छया ॥ अभवन्मदनाष्टष्याः शिष्याः श्रीवर्धमानस्ररीणाम् । तन्मान्या वितमिश्राः पण्डित जिनचन्द्रगणिमिश्राः ॥ ८ ॥ सुचरितकुसुमानि खैरमुच्चित्य नित्यं प्रकटितबडवण सर्वदा मोदपूर्णाम् । गुरुतरगुणनां ग्रन्थदचो विशङ्कां विरचयति यदीयां नूतनों नूतिमालाम् ॥ १० ॥ श्रसर्वदेवस्वरिः प्रद्युम्नविभु प्रभुर्यशोदेवः इति यतिपतयो येषां विनेयतामावहन्तितराम् ॥ ११ ॥ श्रौभद्रेश्वरस्तूरिशिष्यहरिभद्राचार्यतः मद्गुरोः प्राप्तश्रौजिनचन्द्रपूज्यचरणान्तेवास्वितामाश्रितः । 43 सूरिः श्रविजयस्त्विमां व्यरचयत्कल्याणमालाजुषां शैचञ्चाभयचन्द्रको लिखितवानुद्दामदाच्यः पुरा ॥ १२ ॥ इति जम्बूद्दौपसमाटोका समाप्ता ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy