________________
APPENDIX O.
अथ चतुर्थमाहिकम् । विष्कम्भवर्गदशगुणकरणौ वृत्तक्षेत्रपरिधिः । विष्कम्भः पादाभ्यस्तः स गणितं । विष्कम्भो ऽवगाहोनस्तद्गुणचतुर्गुणस्तन्मूलं च्या । दुषुवर्गः षद्गुणो ज्यावर्ग क्षिप्तस्तन्मूलं धनुःपृष्ठम् । चतुर्गुणेषुवर्गयुक्तविभक्तो ज्यावर्गो विष्कम्भः । धनुर्वर्गज्यावर्गविशेषषड्भागमूलमिषुः । चुल्लधनुःपृष्टापनौतहद्धनुःपृष्ठाधैं बाहा ॥
सर्व गिरि-श्रेणि शिखरतल-कूट-कुण्ड-वन-नदीमुखवन-नदीइद-शिला-वाप्यादयो वेदिकावनखण्डवृताः । वापीकुण्डहुदा दशावगाहाः । पद्मगिरिधीपा जला विक्रोशोच्छ्रयाः । मन्दराजनदधिमुखकुण्डलरुचकनगाः सहस्रावगाहाः । शेषा उच्छ्रयपादाः । रूपादिदिगुणराशिगुणो दौपव्यायो नवतिशतविभक्तो भरतादिषु विष्कम्भः । सर्वा नद्यः प्रवहदशगणा मुखे । विस्तारपञ्चाशनागावगाहाः। इदविस्तारो ऽशौतिविभक्तः प्रवहो दक्षिणानाम्। उत्तरासां चत्वारिंशता । मेरूत्तरासु विपर्ययः । प्रवहमुखविस्तार विशेषार्धपञ्चचत्वारिंशत्सहस्रविभक्तिलब्धं द्विगुणोभयवृद्धिः मरिताम् । लक्षाष्टसप्ततिसहस्रद्विचत्वारिंशाष्टशतराशौ दिसहस्रोने खगुणकारगुणे चतुरशीतिविभक्कलब्धं धातकोखण्डगिरिव्यामः । स द्विगुणः पुष्करा)। व्यासाह्रिदविस्तारोनं गिरिणा नदीगतिः । अधिकत्रितोत्तरैकाचविंशतिसहस्रगिरिमस्तकमाप्राग्गङ्गापरेण सिन्धुः रक्तारकोदे च । तद्विगुणाध्वगाः पुष्कराध + सर्वा नद्यः पूर्वपूर्वनदीद्विगुणसहिताः । मुखवनपर्वतनदीमेव्यासभद्रशालायामरहित -