SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 28 APPENDIX C. नमविद्युत्प्रभगन्धमादनमाल्यवन्तः प्राग्दक्षिणक्रमात् रजततपनीयकनकवैर्यमयाः सप्तनवसप्तनवकूटाः बहिश्चतःशतोच्चाः पञ्चशतविस्तृताः मात्रावृद्ध्या मेरुसमीपे पञ्चशतोच्चा विस्तारहान्याङ्गुलामयेवभागविस्तारा अश्वस्कन्धाकृतयः त्रिंशत्महस्रद्विशतनवोत्तरषदलायामाः सर्वे ऽत्र हिमवत्तुल्यमिद्धायतनकूटाः। तत्र प्रथमे सौमनसमङ्गलापातिदेवकुरुविमलकाञ्चनविशिष्टानि । विमलकाश्चनयोस्तोयधाराविचित्रे देवते । द्वितीये विद्युत्प्रभ-देवकुरु-पद्म-कनकखस्तिक-मौतोदा-सदाजल-हरिकूटानि। कनकखस्तिकयोः पुष्पमाला अनन्दिता । ततो गन्धमादनगन्धेलावदुत्तरकुरुस्फाटिकलोहितानन्दानि । स्फाटिकलोहितयो गंकरा भोगवती । ततो माल्यवदुत्तरकुरुकच्छसागररजतमोतापूर्णभद्रहरित्महानि पञ्चमषष्ठयो गाभोगमालिन्यौ । हरिहरित्सहकूटे बलतल्ये। (इति वक्षस्काराः !) मन्दरनौलयोरुत्तरदक्षिणा गन्धमादनमाल्यवतोमध्ये उत्तराः कुरव एकादशयोजनमहसद्विचत्वारिंशाष्टशतसद्दिकलविस्तृताः समरम्यमणिढणविभूषितभुवो वापौपुष्करिणीपर्वतकग्रहमण्डपकसुखस्पर्शदृश्यशिलापट्टकमण्डिता विविध गुल्मपुष्पवनकृताईश्चित्रवृक्षलताशोभिता नानाकृतिवनराजयः । तत्र वृक्षाः मदङ्गा मधुप्रसन्नावरामवादिफलरसस्यन्दिनो भङ्गाः कर्करौस्थालमणिभाजनादियुक्ताः तूर्याङ्गा विसमापरिणामाद्विचित्रवादिचशब्दवन्तः दीपशिखादोपविशेषज्वालिनः ज्योतिषः सर्वरत्नकल्पाः चित्राङ्गाः प्रेक्षामण्डपाकार . विविह।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy