SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ APPENDIX C. तदुत्तरं रम्यकं हरिवर्षवत् । पद्मदेवाधिवासः ॥ तत्र च माल्यवान् विजयार्ध: 25 ( इति रम्यकम् ) तदुदग्राजतो बुद्ध्याश्रयमहापुण्डरीकहूदी रुक्मी मिद्धरुक्मि रम्यकनरकान्तबुद्धिरौप्यहैरण्यवतमणिकाञ्चनकूटो महाहिमवदत् । तत्र दक्षिणण नरकान्ता पूर्वगा हरिकान्तावत् । रूप्यकूलोत्तरापरगा रोहिद्वत् ॥ ( इति रुक्मी ) तदुत्तरं हैरण्यवतं हेमवतवत् । तत्र च विकटापासी प्रभासाधिवासो विजयार्धस्तद्वत् ॥ ( इति हैरण्यवतम् ) तदनन्तरस्तपनीयमयो लक्ष्मीभत्कपौण्डरीकहुदवान् शिखरो सिद्धू- शिख- रहैरण्यवत - सुरादेवी - रक्ता- लक्ष्मी - सुवर्ण- रक्तोदागन्धा-पात्यैरावततिगिच्छिकूटो हिमवदत् । ततः सुवर्णकूला दक्षिणा पूर्वगामिनी रोहितांभावत् तथा रक्तारतोदे उत्तरे गङ्गा सिन्धुवत् ॥ ( इति शिखरौ ) सर्वोत्तरमैरावतं भरतवत् । तन्मध्ये* विजयार्धो विपर्ययनगरसह्यस्तददेशानलोकपालाभियोग्याधिवासः ॥ (इति ऐरावतम् ) ( इति प्रथममाहिकम् ) Var V- तदुपरि च ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy