________________
APPENDIX C.
पृथः । तदुपरि देवच्छन्दकः पञ्चधनु:शत उभयतस्तदधिकोच्छ्रायः । तत्र प्रतिमाष्टशतं जिनमानम् । तदपरं दक्षिणार्धभरतकूटं तदत् । तदुपरि प्रामादः पूर्वमानः । तन्मध्ये मणिपौठिकायां सिंहासनमधिपपरिवारसिंहासनवृतम् । तदधिपो भरतः पल्योपमस्थितिर्देवः। तद्दक्षिणतोऽन्यजम्बूद्वीपे भरतराजधानी भरतनिवासः । तथा शेषेषु पञ्चसु खनामानो देवाः । इयोनृत्तमालकृतमालकौ ॥
वृषभकूटो हिमवन्मध्यभागदक्षिणनितम्बे रत्नमयो ऽष्टावुच्छ्रितः चतुर्वादशोपर्यधोविस्तृत ऋषभदेववासः ।
( इति भरतक्षेत्रसंक्षेपः ) भरतोत्तरतो हिमवान् पूर्वापरतो लवणावबद्धो भरतदिगुणविस्तारः प्रतोच्छायो हेममयो मणिविचित्रः । तदुपरि बहुमध्ये पद्महदः प्रागपरायितसहस्रं पञ्चशतविस्तृतः चतुःकर्णा* दशयोजनावगाढो रजतकूलो वज्रमयपाषाण: तपनीयतलः सुवर्णमध्यरजतमणिपालिकः चतुर्दिश्यमणिसोपानः खवतारोत्तारः तोरणध्वज
छचादिभूषितो नौलोत्पल-पौण्डरौक-शतपत्र-सौगन्धिकादिपुष्यचितो विचित्रशकुनिमत्स्यविचरितः षट्पदोपभोग्यः । तन्मध्ये योजनमानं पद्ममर्धयोजनपृथु दशावगाढं जलाविक्रोशोच्छ्रयं वज्रारिष्टवैर्यमूलकण्डनालं वैडर्यजाम्बूनदबाह्यान्तःपत्रं कनककर्णिक तपनीयकेसरं नानामणिमयपुष्करम् । कर्णिकार्धयोजना तदर्धपृथुः। तदुपरि भवनं विजयावत् । मणिपौठिकायां श्रीदेव्याः शय्या । तदन्येन तल्लक्षणेनामशतेन तदर्धमानेन वृतम्। तथा चेकैकैकचतु
* गै. चतुरसः।