SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ [ अ० १० । ० ७ । ] 5 दशमोऽध्यायः । न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनान्त्रि | कौभौषणिना *स्वातितनयेन वात्सीसुतेनार्घ्यम् ॥३॥ श्रर्हद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्थ । दुःखार्त्त च दुरागमविहतमतिं लोकमवलोक्य ॥ ४ ॥ इदमुचैर्नागर!वाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥ ५॥ यस्तत्त्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । मो ऽव्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ॥ ६ ॥ इति तत्त्वार्थाधिगमे ऽर्हत्प्रवचनसङ्ग्रहे दशमोऽध्यायः समाप्तः ॥ * C खातिशयेन, D स्वातितनयेनाथा सौसुतेन । S खमाखाचकम् । 30 २३३ † D दुःखार्त्तकम् । SD
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy