SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम्। [अ नसू ७।] मृलेपमङ्ग निर्माचाद्यथा दृष्टाण्खलाबुनः । । कर्मसङ्गविनिर्मोहात्तथा सिद्धिगतिः स्मृता* ॥११॥ एरण्डयन्त्रपेडासु बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात्मिद्धस्थापि तथेष्यते ॥१२॥ ऊर्ध्वगौरवधर्माणो जौवा इति जिनोत्तमैः । । अधोगौरवधर्माण: पुद्गला इति चोदितम् ॥१३॥ यथाधस्तिर्यगूधं च लोष्टवाय्वग्निवौतयः । खभावतः प्रवर्तन्ते तथोंधं गतिरात्मनाम् ॥१४॥ अतस्तु गतिवैश्त्यमेषां यदुपलभ्यते । कर्मण: प्रतिघाताच्च प्रयोगाच्च तदिश्यते ॥१५॥ 10 अधस्तिर्यगयोधं च? जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा भवति चौणकर्मणाम् ॥१६॥ द्रव्यस्य कर्मणो यद्वदुत्पत्त्यारम्भवीतयः । समं तथैव सिद्धस्य गतिमोक्षभवक्षयाः ॥१७॥ उत्पत्तिश्च विनाशश्व प्रकाशतमसोरिह । युगपद्भवतो यहत् तथा निर्वाणकर्मणोः ॥१८॥ तन्वी मनोज्ञा सुरभिः पुण्या परमभाखरा । प्राग्भारा नाम वसुधा लोकमूर्ध्नि व्यवस्थिता ॥१९॥ नृलोकतुल्यविष्कम्भा सितच्छत्रनिभा शुभा । ऊर्ध्वं तस्याः क्षित:॥ सिद्धा लोकान्ते ममवस्थिताः ॥२०॥ 20 15 D चात्मनः । * D सिद्धगतिः स्मृताः। + :D वौचयः। S D अवस्तिर्यग चोय च। || D क्षः। .
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy