SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ [ अ० १० । सू० दशमोऽध्यायः । सङ्गयोगाभावात्” । तद्यथा । गुणवद्भूमिभागारोपितम्टतुकालजाती बोजोद्भेदादङ्कुरप्रवालपर्णपुष्प फलकालेय्वविमानित-सेकदौईदा दिपोषणकर्मपरिणतं कालच्छिन्नं शुष्कमलाब्वसु न निमज्जति तदेव गुरुकृष्णमृत्तिकालेपैर्धनैर्बहुभिरालिप्तं घन5 मृत्तिकालेपवेष्टन?जनितागन्तुकगौरवम प्रचिप्तं तज्जलप्रतिष्ठं|| भवति यदा त्वस्याङ्गिः क्लिन्नो" मृत्तिका लेपो व्यपगतो* भवति तदा मृत्तिकालेपसङ्गविनिर्मुकं मोक्षानन्तरमेवोर्ध्वं गच्छति श्रसलिलोर्ध्वतलात् एवमूर्ध्वगौरवगतिधर्मा जीवोऽप्यष्ट-कर्ममृत्तिकालेपबेष्टितः तत्सङ्गात्संसार महार्णवे भवमलिले निमग्नो|||| 10 भवासक्तो ऽधस्तिर्यगूर्ध्वं च गच्छति सम्यग्दर्शनादिमलिलक्लेदात्प्रहौणाष्टविधकर्मम्टत्तिकालेप ऊर्ध्वगौरवादूर्ध्वमेव गच्छत्या लोकान्तात् ॥ स्यादेतत् लोकान्तादप्यूर्ध्वं मुक्रस्य गतिः किमर्थं न भवतौति । अत्रोच्यते । धर्मास्तिकायाभावात् । धर्मास्तिकायो हि जीवपुद्गलानां गत्युपग्रहेणोपकुरुते । स तत्र नास्ति । 15 तस्माद्गत्युपग्रह कारणाभावात्परतो गतिर्न भवत्यसु लाबुवत् । । ] * D संयोग for योग A. Comit परिणामासयोग | + K अधिमानित । || D नलप्रविष्टं for तज्जल प्रतिष्ट । ** K_व्यक्ते । ++ DC श्रष्टविध । || || D मनो 28 २१७ + K भागरोपित । 8 C वेष्टित । K नो । ++ D omits. SSD तय for तत् । C adds तु ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy