SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [.५। सू. २१। प्रथमोध्यायः उत्पत्तिः खितिः प्रथमममवाप्रथा रत्वः ॥ परिणामो विविधः । चनादिरादिमांच । तं परस्तादच्यामः [V. 42.] ॥ क्रिया गतिः । मा चिविधा । प्रियोगगतिर्विश्रमागतिमिश्रित केति ॥ परत्वापरत्वे त्रिविध प्रशंमारते क्षेत्रकते कालहते, । इति। तत्र प्रशंसाकते परो धर्मः परं ज्ञानं? अपरो धर्म, अपरमज्ञानमिति । क्षेत्रकृते एकदिक्कालावस्थितयोर्विप्रष्टः, परो भवति मनिकृष्टो ऽपरः। कालते दिरष्टवर्षादर्षशनिकः परो भवति वर्षशतिकादिरष्टव || ऽपरो भवति ॥ तदेवं प्रशंमाक्षेत्रकृते परत्वापरत्वे वर्जयित्वा वर्तनादौनि कालकतानि 10 कालस्योपकार इति ॥. प्रवाह । तं भवता शरीरादौनि पुनलानामुफ्कार इति । पुद्गलानिति च तन्लान्तरोया जीवान्परिभाषनो । स्वर्गादिरहिताश्चान्ये * । तत्कथमेतदिति । प्रचोयते । एतदादिविप्रतिपत्तिप्रतिषेधार्थ विशेषवचनविवक्षया चेदमुच्यते ॥ * B. K. omit fafa: 1 H las cfenfa: for fafai which is the reading in S. + D विखसागतिर्मिश्रकेति। + K परापरत्वे and here and hereafter. § S interchanges. | D विरष्ठवर्षी। पा D पुगला इनि। ** D adds इति प्रत्यन्तरे। - १ मायासूनवीयाः Bauddhas.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy