SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सम्बन्धकारिकाः । सम्यक्कज्ञानचारित्रसंवर तपः समाधिबलयुक्तः । मोहादीनि निहत्याशुभानि चत्वारि कर्माणि ॥ १७ ॥ केवलमधिगम्य विभुः स्वयमेव ज्ञानदर्शनमनन्तम् । लोकहिताय कृतार्थोऽपि देशयामास तीर्थमिदम् ॥ १८ ॥ द्विविधमनेकद्वादशविधं महाविषयममितगमथुक्रम्' । संसारार्णवपारगमनाय दुःखचयायालम् ॥ १८ ॥ ग्रन्थार्थवचनपटुभिः प्रयत्नवद्भिरपि वादिभिर्निपुणैः । 'श्रनभिभवनौयमन्यैर्भास्कर द्रव सर्वतेजोभिः ॥ २० ॥ कृत्वा त्रिकरणशुद्धं तस्मै परमर्षये नमस्कारम् । पूज्यतमाय भगवते वीराय विलीनमोहाय ॥ २१ ॥ तत्त्वार्थाधिगमाख्यं बह्वर्थं संग्रहं लघुग्रन्थम् । वक्ष्यामि शिष्यहितमिममर्हद्वचनैकदेशस्य ॥२२॥ महतोऽतिमहाविषयस्य दुर्गमग्रन्थभाष्यपारस्य । कः शक्तः प्रत्यासंर जिनवचनमहोदधेः कर्तुम् ॥ २३ ॥ शिरमा गिरिं बिभित्सेदुच्चिचिसेच म चितिं दोर्भ्याम् । प्रतितीर्षच्च समुद्रं मित्मेच्च पुनः कुशाग्रेण ॥ २४॥ व्योम्रौन्दुं चिक्रमिषेन्मे गिरिं पाणिना चिकम्पथिषेत् । गत्यानिलं जिगीषेञ्चरमसमुद्रं पिपासेच्च ॥ २५ * K व्योम्नि प्रतिचक्रमिषेन्मे । अनभिभवनीयमिदं तीर्थं देशयामास ॥ 8 S यश्चैतत्प्रधारयेदसाविदमप्यध्यवसेत् ॥ १ s गम = नय ॥ ३_H प्रत्यासं = सङ्ग्रहम् ॥ ५ तमेव समुद्रं परिमाणाश्विगमाय कुशाग्रेण मातुमिच्छेत् ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy