SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [अ० ४ । सू० ७-८] चतुर्थोऽध्यायः । ६५ 5 सनत्कुमारे सनत्कुमार इति । एवं सर्वकल्येषु स्वकल्पाहाः । परतस्विन्द्रादयो दश विशेषा न सन्ति। सर्व एव स्वतन्त्रा इति ॥ पौतान्तलेश्याः ॥७॥ पूर्वयोनिकाययोर्देवानां पीतान्ताश्चतस्रो लेश्या भवन्ति ॥ ___कायप्रवीचारा आ ऐशानात् ॥८॥ भवनवास्थादयो देवा श्रा ऐशानात्कायप्रवीचारा भवन्ति । कायेन प्रवीचार एषामिति कायप्रवीचाराः । प्रवीचारो नाम मैथुनविषयोपसेवनम् । ते हि संक्लिष्टकर्माणो मनुष्यवन्मैथुन सुखमनु प्रलीयमानास्तोत्रानुशयाः कायसंक्लेशजं सर्वाङ्गीणं स्पर्श10 सुखमवाप्य प्रौतिमुपलभन्त इति ॥ शेषाः स्पर्शरूपशब्दमनःप्रवौचारा द्वयोईयोः ॥ ६ ॥ ऐशानादूचं शेषाः कन्योपपन्ना देवा द्वयोर्दयोः कल्पयोः स्पर्शरूपशब्दमनःप्रवीचारा भवन्ति यथासङ्ख्यम् । तद्यथा । सनत्कुमारमाहेन्द्रयोर्दैवान्मैथुनसुखप्रेमूनुत्पन्नास्था विदित्वा देव्य IF उपतिष्ठन्ते । ताः स्पृष्ट्वैव च ते प्रौतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति ॥ तथा ब्रह्मलोकलान्तकयोर्दैवानेवंभृतोत्पन्नास्थाविदित्वा देव्यो दिव्यानि स्वभावभास्वराणि सर्वाङ्गमनोहराणि श्टङ्गारोदाराभिजाताकारविलासान्युज्ज्वलचारवेषाभरणानि स्वानि * C खकल्पांकाकाः। + D ईशनात् । + D एवंभूतानेवोत्पत्रास्थान।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy