SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ भीवर्द्धमान-सत्य-नीति-हर्षमुरि जैनग्रंथमाला पुष्प ८ ॐ अहम् नमः। जिनागमतत्त्वविशारद-चन्द्रकुलतपागच्छसंविग्नशाखाग्रणी. सुविहित-आचार्य श्रीविजयहर्षनरीश्वर पादपद्मेभ्यो नमः ॥ याकिनीमहत्तरासू नु-भगवान्-हरिभद्रसूरीश्वरविरचित षड्दर्शनसमुच्चय (मूल) उपक्रमसदर्शनं जिनं नत्वा वीरं स्याद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥ दर्शनानि षडेवात्र मूलभेदव्यपेक्षया । देवता-तत्त्वमेदेन ज्ञातव्यानि मनीषिभिः ॥२॥ दर्शनानां नामबौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा। जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥ बौद्ध दर्शनतत्र बौद्धमते तावद् देवता सुगतः किल । . चतुर्णामार्यसत्यानां दुःखादिनां प्ररूपकः ॥ ४॥
SR No.022514
Book TitleJain Darshan
Original Sutra AuthorN/A
AuthorKalahansvijay
PublisherVarddhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1945
Total Pages290
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy