SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ गुरुस्तुतिः। सूरेः श्रीविजयादिसिंहसुगुरोः पट्टाचलाहर्मणः । साधयं बिभरांवभार भुवि यो भास्वत्प्रभावोऽनिशम् ॥ स्फूर्जप्रौढतरप्रबुद्धिविभवो विद्वद्गणेनेडितः । पंन्यासो वितनोतु सत्यविजयो मोदं सतां चेतसि ॥१॥ अज्ञानातिधनांधकारपटल ज्ञानांशुाभानदलन् । पापात्मावलिसंल्लसत्कुमुदिनीसंकोचमापादयन् ।। तेजःपुञ्जसितीकृतक्षितितलो यः सर्वदा योतते । वन्देऽहं तमहस्करं हि सततं श्रीनीतिसूरीश्वरम् ॥२॥ बाल्ये येन कृतारिषटकविजये-मासाद्य दीक्षां गुरोः । पार्श्वे सूरिविभूषणस्य वसता शास्त्राब्धिरलंधितः ॥ नीतेः पट्टविभूषकोज्ज्वलकरः सूरीशचूडामणेः । सोऽयं ज्ञानतपोनिधिर्विजयतां श्रीहर्षसूरीश्वरः ॥३॥
SR No.022514
Book TitleJain Darshan
Original Sutra AuthorN/A
AuthorKalahansvijay
PublisherVarddhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1945
Total Pages290
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy