SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ - ३०० સૃષ્ટિવાદ અને ઈશ્વર તે તે અચેતન છે. ચેતનને અધિકાન વિના અચેતનને વ્યાપાર संभवत नथा. यदुक्तम् मयाऽध्यक्षेण प्रकृतिः, सूयते सचराचरम् । तपाम्यहमहं वर्ष, निगृणाम्युत्सृजामि च ॥ गीता ॥ આ ઉપરથી સર્વના અધિષ્ઠાતા ઈશ્વર છે એમ પતંજલિના અનુયાયીઓનું કહેવું છે. નૈયાયિક ઈશ્વરની સિદ્ધિમાં આ પ્રમાણે હેતુઓ આપે છેઃ कार्यायोजनधृत्यादेः, पदात् प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाच्च, साध्यो विश्वविदव्ययः ॥ अर्थ-छा, मायोमन, धृत्याहि, ५६, प्रत्यय, श्रुति, पाय, સંખ્યાવિશેષ, એટલે હેતુથી અવ્યય ઇશ્વરની સાધના કરવી. (१) “कार्य, सकर्तृकं, कार्यत्वात् " मे प्रथम मनुमान. (२) माया--" सर्गाधकालीनद्यणुककर्म, प्रयत्नजन्यम् , कर्मत्वात् , अस्मदादिशरीरकर्मवत्" मे मीaj २१नुमान. (3) धृति-ब्रह्माण्डादिपतनाभावः, पतनप्रतिबन्धकप्रयुक्तः धृतित्वात् , उत्पतत्पतत्रिपतनाभाववत्, तत्पतत्रिसंयुक्ततृणादिधृतिवत्। आदिशब्देन नाशः-ब्रह्माण्डनाशः, प्रयत्नजन्यः, नाशत्वात् पाट्यमानपटनाशवत् से त्रीod (या)) अनुभान. (४) ५०यवहा२-घटादिव्यवहारः, स्वतन्त्रपुरुषप्रयोज्यः, व्यवहारत्वात् , आधुनिक कल्पितलिप्यादि व्यवहारवत् એ ચોથું અનુમાન. प्रत्यय प्रभा-वेदजन्यप्रमा, वक्तृयथार्थवाक्यार्थज्ञानजन्या, शाब्दप्रमात्वात्, आधुनिकवाक्यजशाब्दप्रमावत् मे પાંચમું અનુમાન. (१) श्रुति-वेदोऽसंसारिपुरुषप्रणीतः, वेदत्वात् मे ७ मनुभान.
SR No.022511
Book TitleSrushtivad Ane Ishwar
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherJain Sahitya Pracharak Samiti
Publication Year1940
Total Pages456
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy