________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ग्दर्शनं कियन्तं कालम् । सम्यग्दृष्टिर्द्विविधा । सादिः सपर्यवसाना, सादिरपर्यवसाना च । सादिसपर्यवसानमेव च सम्यग्दर्शनम् । तज्जघन्येनान्तर्मुहूर्त उत्कृष्टेन षट्षष्टिः सागरोपमानि साधिकानि । सम्यग्दृष्टिः सादिरपर्यवसाना । संयोगः शैलेशीप्राप्तश्च केवली सिद्धश्चेति । ६ विधानं । हेतुत्रैविध्यात् क्षयादित्रिविधं सम्यग्दर्शनम् । तदावरणीयस्य कर्मणो दर्शनमोहस्य च क्षयादिभ्यः । तद्यथा। क्षयसम्यग्दर्शनं, उपशमसम्यग्दर्शनं, क्षयोपशमसम्यग्दर्शनमिति । अत्र चौपशमिकक्षायौपशमिकक्षायिकाणां परतःपरतो विशुद्धिप्रकर्षः।७
किं चान्यत्। • • १ एकापायसद्व्यवर्तिनी । अपरा तु अशुद्धदलिकरूपसद्व्यापगमे क्षीणदर्शनमोहानां श्रेणिकादीनाम् । द्विविधापीयं सादिः सपर्यवसाना । उत्पत्तिकाले आदिमत्त्वात् । आद्याया मिथ्यात्वपुञ्जोदये द्वितीयायाश्च केवलज्ञानोत्पत्तौ मतिज्ञानतृतीयांशापायापगमेनापगमात् ।
२ जघन्येन-न्यूनन्यूनतया । (४-३९)
३ मुहूतों घटिकाद्वव्यात्मकः कालः । तत्र प्रथमक्षणमारभ्यान्तिमक्षणपर्यन्तमन्तमुहूर्तमिति कथ्यते । क्षण एव जैनमते समयपदेनाभिधीयते ।
४ उत्कृष्टन-अधिकाधिकतया । ( ४-३९) ५ एतत्परिगणनमग्रे ४११५ सूत्रे भाष्ये द्रष्टव्यम् । ६ 'कायवाङ्मनः कर्म योग:' ॥ ६।१ ॥ इति योगेन सहितः
७ शैलेशी-शैलस्येव मेरोरिव अचलता स्थिरता अस्यामवस्थायां सा शैलेशी। अथवा शीलं समाधानं तच्च निश्चयतः प्रकर्षप्राप्तसमाधानरूपत्वात् सर्वसंवरः । ततस्तस्य सर्वसंवररूपस्य शीलस्येशः शीलेशः तस्येयमवस्था शैलेशीति।
८ केवलज्ञानमस्यास्तीति केवली । केवलज्ञानलक्षणम्-सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् । प्र. न. लो. परि. २ सू. २३.
९क्षयसम्यग्दर्शनम् १ उपशमसम्यग्दर्शनम् २ क्षयोपशमसम्यग्दर्शनमिति ३ । मत्याद्यावरणीय-( ८-७) दर्शनमोहसप्तकक्षयादुपजातं क्षयसम्यग्दर्शनमभिधीयते । तेषामेवोपशमाजातं उपशमसम्यग्दर्शनमुच्यते । तेषामेव क्षयोपशमाभ्यां जातं क्षयोपशमसम्यग्दर्शनमिति ।