SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १८२ सभाष्यतत्वार्थाधिगमसूत्रेषु परे केवलिनः ॥ ४०॥ परे द्वे शुक्लध्याने केवलिन एव भवतः न छद्मस्थस्य ॥४०॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरत क्रियानिवृत्तीनि ॥ ४१॥ पृथक्त्ववितर्क एकत्ववितर्क काययोगानां सूक्ष्मक्रियापतिपाति व्युपरतक्रियानिवृत्तीति चतुर्विधं शुक्लध्यानम् ॥ ४१ ॥ तत्र्येककाययोगायोगानाम् ॥ ४२ ॥ तदेतच्चतुर्विधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति । तत्र त्रियोगानां पृथक्त्ववितर्कमैकान्यतमयोगानामेकत्ववितर्क काययोगानां सूक्ष्मक्रियमप्रतिपात्ययोगानां व्युपरतक्रियमनिवृत्तीति ॥ ४२ ॥ एकाश्रये सवितर्के पूर्वे ॥ ४३ ॥ एकद्रव्याश्रये सवितर्के पूर्वे ध्याने प्रथमद्वितीये ॥४३॥ तत्र सविचारं प्रथमम् । अविचारं द्वितीयम् ॥ ४४ ॥ अविचारं सवितर्क द्वितीयं ध्यानं भवति ॥४४॥ अत्राह । वितर्कविचारयोः कः प्रतिविशेष इति । अत्रोच्यते वितर्कः श्रुतम् ॥ ४५ ॥ यथोक्तं श्रुतज्ञानं वितर्को भवति ॥ ४५॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः॥४६॥ अर्थव्यञ्जनयोगसंक्रान्तिर्विचार इति ॥ तदाभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधकं निर्ज १ अविचारं द्वितीयमिति वचनादर्थलभ्यं सविचारं प्रथमामिति । अहिारभद्रस्तु अविचारं द्वितीयामिति सूत्रमालोच्य सविचारं प्रथममिति भाष्यं प्रथितं इति वदति ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy