SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ (१८). अष्टमोऽध्यायः । मिथ्यादर्शनाविरतिप्रमादकषाययोगां बन्धहेतवः ॥ १ ॥ सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते ॥ २ ॥ स बन्धः ॥ ३ ॥ प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः॥ ४ ॥ आद्यो ज्ञानदर्शनावरणवेदनीय मोहनीयायुष्कनामगोत्रातन्तारायाः ॥ ५॥ पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंश द्विपञ्चभेदा यथाक्रमम् ॥ ६ ॥ मत्यादीनाम् ॥ ७ ॥ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगुद्धिवेदनीयानि च ॥ ८ ॥ सदसद्वेद्ये ॥ ९ ॥ दर्शनचारित्रमोहनीयकषायनाकषायवेदनीयाख्यास्त्रिद्विषोडशनव भेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्ता नुबन्ध्य-: प्रत्याख्यानाप्रत्याख्यानावरण संज्वलनविकल्पाश्चैकशः क्रोधमान. मायालोभाः हास्य रत्यरतिशोकभयजुगुप्सा स्त्रीपुंनपुंसकवेदाः ॥१०॥ नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥ गतिजातिशरीराङ्गोपाङ्गनिर्माण बन्धनसङ्घातसंस्थान संहननस्पर्शरसगन्धवर्णानुपूर्व्य गुरुलधूपघात पराघातातपोद्योतोच्छ्वासविहायोग प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि उच्चैर्नीचैश्च ॥ १३ ॥ दानादीनाम् ॥ १४ ॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटी कोट्यः परा स्थितिः ।। १५ ।। तयः सेतराणि तीर्थकृत्यं च ॥ १२ ॥ सप्ततिर्मोहनीयस्य ॥ १६ ॥ नामगोत्रयोविंशतिः ॥ १७ ॥ त्रयस्त्रिंशत्सागरोपमान्यायुष्कस्य ॥ १८ ॥ अपरा द्वादश मुहूर्ता वेदनीयस्य ॥ १९ ॥ नामगोत्रयोरष्टौ ॥ २० ॥ शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥ विपाकोऽनुभावः ।। २२ ॥
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy