________________
१२
षष्ठोऽध्यायः । दर्शनविशुद्धिविनयसंपन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतंपसी सङ्घसाधुसमाधिवैयावृत्यंकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥ २३ ॥
१ जिनोक्ततत्त्वाविषयकसम्यग्दर्शने निःशङ्कितत्वाद्यष्टाङ्गसेवनरूपत्वं दर्शनविशुद्धलक्षणम् ।
२ सम्यग्ज्ञानादौ तद्वत्सु चादरकरणरूपत्वे सति माननिवृत्तिकरणरूपत्वं विनयसम्पन्नताया लक्षणम् ।
३ उत्सर्गापवादात्मकसर्वज्ञप्रणीतसिद्धान्तानुसारितया शीलव्रतविषयकानुष्ठानकरणरूपत्वं शीलविषयकानतिचारस्य लक्षणम् ।
४ प्रतिक्षणं वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशैरभ्यसनकरणरूपत्वं ज्ञानोपयोगस्य लक्षणम् ।
५जन्मजरामरणादिक्लेशरूपसंसारात् प्रतिक्षणं भयपरिणामरूपत्वं संवेगस्य लक्षणम्। ६ विधिपूर्वकसुपात्रप्रदानरूपत्वं त्यागस्य लक्षणम् । ७ कर्मतापनरूपत्वं तपसो लक्षणम् ।।
८ सम्यग्ज्ञानादीनामाधारस्य साध्वादिरूपसङ्घस्योपद्रवाभावोत्पादनरूपत्वं समाधेलक्षणम् ।
९ अ. ९ सू. २४.
१० सङ्घस्य समाधिकरणं,साधोवैयावृत्यकरणं,अथवोभयोःसमाधिवयावृत्यकरणं. अहंदाचार्यबहुश्रुतप्रवचनेषु यथासम्भवमाशयशुद्धिपूर्वकानुरागरूपत्वं भक्तेलक्षणम् ।
११ सकलसावद्यविरतिरूपसामायिकाद्यावश्यकानां दिवसरात्राभ्यन्तरेऽवश्यतया कर्तव्यानुष्ठानरूपत्वं, षडावश्यकानां (सामायिक-चतुर्विंशतिस्तव-वन्दनक-प्रतिक्रमणकायोत्सर्ग-प्रत्याख्यानानि षडावश्यकानि) यथाकालाकरणरूपत्वं वा आवश्यकापरिहाणेलक्षणम् ।
१२ सम्यग्दर्शनादिमार्गस्य मानं परित्यज्य करणाकरणोपदेशद्वारा प्रकाशनं मार्गप्रभावनाया लक्षणम् ।
१३ अर्हच्छासनानुष्ठायिनां श्रुतधरबालवृद्धतपस्विशैक्षकग्लानादीनां संयमानुष्ठानश्रुताध्ययनाद्यर्थ वस्त्रपात्रभक्तपानादिप्रदानं, द्रव्यभावतः साधार्मकस्नेहकरणरूपत्वं वा प्रवचनवात्सल्यस्य लक्षणम् । एते कुर्वाणो जीवस्तीर्थकरनामकर्म बध्नाति ।
१४ अ. ८ सू. १२.