SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ (१५) अर्पितानर्पितसिद्धेः॥३१॥ स्निग्धरूक्षत्वाद्वन्धः ॥ ३२॥ न जघन्यगुणानाम् ॥३३॥ गुणसाम्ये सदृशानाम् ॥ ३४॥ यधिकादिगुणानां तु ॥ ३५॥ बन्धे समाधिको पारिणामिको ॥३६॥ गुणपर्यायवद् द्रव्यम् ॥ ३७॥ कालश्चेत्यके ॥ ३८॥ सोऽनन्तसमयः ॥ ३९॥ द्रव्याश्रया निर्गुणा गुणाः॥४०॥ तद्भावः परिणामः॥४१॥ अनादिरादिमांश्च ॥४२॥ . रूपिष्वादिमान् ॥४३॥ योगोपयोगी जीवेषु ॥४४॥ इति पञ्चमोऽध्यायः॥५॥ अथ षष्ठोऽध्यायः। कायवाङ्मनःकर्म योगः॥१॥ स आस्रवः॥२॥ शुभः पुण्यस्य ॥३॥ अशुभः पापस्य ॥४॥ सकषायाकषाययोः साम्परायिके-पथयोः ॥५॥ अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्या: पूर्वस्य भेदाः॥६॥ तीव्रमन्दज्ञाताज्ञातभाववी-धिकरणविशेषेभ्यस्तद्विशेषः ॥७॥ __ अधिकरणं जीवाजीवाः ॥८॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमत. कषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः॥९॥ निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ १० ॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः॥११॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य ॥ १२ ॥
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy