________________
चतुर्थोऽध्यायः। ण्युत्सर्पिण्यौ भरतैरावतेष्वनाद्यनन्तं परिवर्तेतेऽहोरात्रवत् । तयोः शरीरायुःशुभपरिणामानामनन्तगुणहानिवृद्धी अशुभपरिणामवृद्धिहानी । अवस्थितावस्थितगुणा चैकैकान्यत्र । तद्यथा-कुरुषु सुषमसुषमा, हरिरम्यकवासेषु सुषमा, हैमवतहैरण्यवतेषु सुषमदुःषमा, विदेहेषु सान्तरद्वीपेषु दुःषमसुषमा, इत्येवमादिमनुष्यक्षेत्रे पर्यापनः कालविभागो ज्ञेय इति ॥ १५ ॥
बहिरवस्थिताः ॥ १६ ॥ नृलोकादहियॊतिष्का अवस्थिताः । अवस्थिता इत्यविचारिणोऽवस्थितविमानप्रदेशा अवस्थितलेश्याप्रकाशा इत्यर्थः । सुखशी. तोष्णरश्मयश्चति ॥ १६॥
वैमानिकाः ॥ १७ ॥ चतुर्थो देवनिकायो वैमानिकाः । तेऽत ऊर्ध्व वक्ष्यन्ते । विमानेषु भवा वैमानिकाः ॥ १७ ॥
कल्पोपपन्नाः कल्पातीताश्च ॥ १८ ॥ द्विविधा वैमानिका देवाः। कल्पोपपन्नाः कल्पातीताश्च । तान् परस्तावक्ष्याम इति ॥ १८ ॥
उपर्युपरि ॥ १९॥ १ लेश्या वर्णः स नृलोकान्तवर्तिनामुपरागादिभिरन्यत्वमपि प्रतिपद्यते । तद्वहिर्वर्तिनां तु तदभावादवस्थितपीतवर्णत्वम् । प्रकाशोऽप्यवस्थितस्तेषां योजनशतसहस्रपरिमाणो निष्कम्पत्वादस्तमयोदयाभावाच्चेति ।
२ अ. ४ सू. २०. ३ सौधर्मादिकल्पानतीताः । ४ उपरिष्ठाः सर्वग्रैवेयकविमानपञ्चकाधिवासिनः । ५ अ. ४ सू. २४.