SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। ण्युत्सर्पिण्यौ भरतैरावतेष्वनाद्यनन्तं परिवर्तेतेऽहोरात्रवत् । तयोः शरीरायुःशुभपरिणामानामनन्तगुणहानिवृद्धी अशुभपरिणामवृद्धिहानी । अवस्थितावस्थितगुणा चैकैकान्यत्र । तद्यथा-कुरुषु सुषमसुषमा, हरिरम्यकवासेषु सुषमा, हैमवतहैरण्यवतेषु सुषमदुःषमा, विदेहेषु सान्तरद्वीपेषु दुःषमसुषमा, इत्येवमादिमनुष्यक्षेत्रे पर्यापनः कालविभागो ज्ञेय इति ॥ १५ ॥ बहिरवस्थिताः ॥ १६ ॥ नृलोकादहियॊतिष्का अवस्थिताः । अवस्थिता इत्यविचारिणोऽवस्थितविमानप्रदेशा अवस्थितलेश्याप्रकाशा इत्यर्थः । सुखशी. तोष्णरश्मयश्चति ॥ १६॥ वैमानिकाः ॥ १७ ॥ चतुर्थो देवनिकायो वैमानिकाः । तेऽत ऊर्ध्व वक्ष्यन्ते । विमानेषु भवा वैमानिकाः ॥ १७ ॥ कल्पोपपन्नाः कल्पातीताश्च ॥ १८ ॥ द्विविधा वैमानिका देवाः। कल्पोपपन्नाः कल्पातीताश्च । तान् परस्तावक्ष्याम इति ॥ १८ ॥ उपर्युपरि ॥ १९॥ १ लेश्या वर्णः स नृलोकान्तवर्तिनामुपरागादिभिरन्यत्वमपि प्रतिपद्यते । तद्वहिर्वर्तिनां तु तदभावादवस्थितपीतवर्णत्वम् । प्रकाशोऽप्यवस्थितस्तेषां योजनशतसहस्रपरिमाणो निष्कम्पत्वादस्तमयोदयाभावाच्चेति । २ अ. ४ सू. २०. ३ सौधर्मादिकल्पानतीताः । ४ उपरिष्ठाः सर्वग्रैवेयकविमानपञ्चकाधिवासिनः । ५ अ. ४ सू. २४.
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy