________________
अथ तृतीयोऽध्यायः ।
अत्राह उक्तं भवता । नारका इति गतिं प्रतीत्य जीवस्यौदयिको भावः । तथा जन्मसु 'नारकदेवानामुपपातः । वक्ष्यति च । स्थिती 'नारकाणां च द्वितीयादिषु' । आस्रवेषु 'ह्वारम्भपरिग्रहत्वं च नारकस्यायुष' इति ॥ तत्र के नारका नाम क चेति । अत्रोच्यते । नरकेषु भवा नारकाः । तत्र नरकप्रसिद्ध्यर्थमिदमुच्यते
रत्नशर्करावालुकापङ्कधूमतमोमहातमः प्रभाभूमयो घनाम्बुवताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः ॥ १ ॥
रत्नप्रभा शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा तमः प्रभा महातमः प्रभा इत्येता भूमयो घनाम्बुवताकाशप्रतिष्ठा भवन्त्येकैकशः सप्त अधोऽधः । रत्नप्रभाया अधः शर्कराप्रभा शर्कराप्रभाया अधो वालुकाप्रभा । इत्येवं शेषाः । अम्बुवताकाशप्रतिष्ठा इति सिद्धे घनग्रहणं क्रियते यथा प्रतीयते घनमेवाम्बु अधः पृथिव्याः । वातास्तु घनास्तवश्चेति । तदेवं खरपृथिवी पङ्कमैतिष्ठा पक्ष घनोदधवलयप्रतिष्ठो घनोदधिवलयं घनवातवलयप्रतिष्ठं घनवातवलयं तनुवातवलयप्रतिष्ठं ततो महातमोभूतमाकाशम् । सर्वं चैतत्पृथिव्यादि तनुवातवलयान्तमाकाशप्रतिष्ठम् । आकाशं त्वात्मप्रतिष्ठम् । उक्त
१ अ. २ सू. ६
२ अ. २ सू. ३५.
३ अ. ४ सू. ४३.
४ अ. ६ सू. १६.
५ रत्नप्रभायां सर्वाधस्तनयोजन सहस्रं पङ्क इत्युच्यते । इत्येवमाषष्ठयाः । सप्तभ्यां तु सार्धपञ्चाशत्सहस्रयोजनानि ।