SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 'श्वेतांबर } हिगंजर ?' ४ ४ ४ ४ ४ ५ ५ ५ ५ ६ ७ の ७ ७ ७ ९ ९ ९ १० १० १० १० ५१ ५२ ५४ २८ ४२ ७ १८ ८ २९ ४२ अनादिरादिमांश्च ४३ रूपिष्वादिमान् ४४ योगोपयोगी जीवेषु ४ शुभ: पुण्यस्य ० २१ ४ S va w ७ ८ नक्षत्राणामर्थं तारकाणां चतुर्भागः चतुर्भागः शेषाणां ० ८ ० O जीवस्य च O ०० ० ० ० ० ० ० ० स्थितिरसुराणां लोकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् जीवाश्च ..o सद् द्रव्यलक्षणं ० ० २८ आमुहूर्त्तात् ३८ उपशान्तक्षीणकषाययोश्च ४० पूर्वविदः ३ ४ ७ ० O स्वभावमार्दवं च सम्यक्त्वं च वाङ्मनोगुप्तीर्यादाननिक्षेपणा समित्यालो कितपानभोजनानि पंच क्रोधलोभ भीरूत्वहास्यप्रत्याख्यानान्धनु वीची भाषणं च पंच शून्यागारनिसेवितावासएरोपधाकारशुद्धिसधर्माविसंवादाः पञ्च स्त्रीणां कथा श्रवणतन्मनोहरांगनिरीक्ष पूर्वरतानुस्मरणवृष्यंण्रसस्वशरीरसंस्कारत्यागाः मनोज्ञामनोज्ञेनद्रयविषयरागद्वेषवर्जनानि पंच ० ० ૨૫ ० कृत्स्नकर्मक्षयो मोक्षः अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्वत्वेभ्यः आविद्वकुलालचक्रवव्यपगतलेपालाबुवदेरण्डबीजवदानिशिस्वापवच्चेति धर्मास्तिकायाभावात्
SR No.022505
Book TitleTattvartha Sutrana Karta Kon Shwetambar Ke Digambar
Original Sutra AuthorN/A
AuthorAnandsgarsuri, Akshaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages114
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy