SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ($) જેમ બીજાં સત્ તેજવર્ડ સૂર્ય પરાભવ ન પામે તેમ, ગ્રંથાના અર્થ નિરૂપણ કરવામાં પ્રવીણ અને પ્રયત્નવાન એવા નિપુણ વાદિવડે પણ ખંડન કરી શકાય નહિ એવું આ તી (પ્રभुमे) प्रपतीव्यु छे. २० कृत्वा त्रिकरणशुद्धं, तस्मै परमर्षये नमस्कारम् ; पूज्यतमाय भगवते, वीराय विलीनमोहाय . तत्त्वार्थाधिगमाख्यं, वह सङ्ग्रहं लघुग्रन्थम्; वक्ष्यामि शिष्यहितमिममर्हद्वचनैकदेशस्य. महतोऽतिमहाविषयस्य दुर्गमग्रन्थभाष्यपारस्य; कः शक्तः प्रत्यासं जिनवचनमहोदधेः कर्तुम्. शिरसा गिरिं बिभत्सेदुच्चिक्षिप्सेच्च सक्षितिं दोर्भ्याम् ; प्रतितीर्षेच समुद्र, मित्सेच्च पुनः कुशाग्रेण. व्योम्नीन्दुं चिक्रमिषेन्मेरुगिरिं पाणिना चिकम्पयिषेत्; गत्यानिलं जीगीषेच्चरमसमुद्रं पिपासेच्च. खद्योतकप्रभाभिः सोऽभिबुभूषेच्च भास्करं मोहात्; योऽतिमहाग्रन्थार्थे, जिनवचनं संजिघृक्षेत. एकमपि तु जिनवचनाद्यस्मा निर्वाहकं पदं भवति श्रूयन्ते चानन्ताः सामायिकमात्रपद सिद्धाः तस्मात्तत्प्रामाण्यात्, समासतो व्यासतश्च जिनवचनम् ; श्रेय इति निर्विचारं, ग्राह्यं धार्ये च वाच्यं च. २१ २२ २३ २४ २५ २६ २७ २८
SR No.022502
Book TitleTattvarthahigam Sutram Sarahasyam
Original Sutra AuthorN/A
AuthorJain Shreyaskar Mandal
PublisherJain Shreyaskar Mandal
Publication Year1916
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy