SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ( ४ ) ज्ञानैः पूर्वाधिगतैरपतिपतितैर्मतिश्रुतावधिभिःत्रिभिरपि शुद्धैर्युक्तः, शैत्यद्युतिकान्तिभिरिवेन्दुः शुभसारसत्त्वसंहननवीर्यमाहात्म्यरूपगुणयुक्तः जगति महावीर इति, त्रिदशैर्गुणतः कृताभिख्यः स्वयमेव बुद्धतत्त्वः, सत्त्वहिताभ्युद्यताचलितसत्त्वः अभिनन्दितशुभसत्त्वः, सेन्ट्रैलॊकान्तिकैर्देवैः जन्मजरामरणात, जगदशरणमभिसमीक्ष्य निःसारम्। स्फीतमपहाय राज्यं, शमाय धीमान्मवत्राज. प्रतिपद्याशुभशमनं, निःश्रेयससाधकं श्रमणलिङ्गम कृतसामायिककर्मा, व्रतानि विधिवत्समारोप्य. सम्यक्त्वज्ञानचारित्रसंवरतपःसमाधिबलयुक्तः मोहादीनि निहत्याशुभानि चवारि कमाणि. केवलमधिगम्य विभुः, स्वयमेव ज्ञानदर्शनमनन्तम् । लोकहिताय कृतार्थोऽपि देशयामास तीर्थमिदम्. द्विविधमनेकद्वादशविधं, महाविषयममितगमयुक्तम् संसारार्णवपारगमनाय दुःखक्षयायालम्. ग्रन्थार्थवचनपटुभिः, प्रयत्नवद्भिरपि वादिभिर्निपुणैः अनभिभवनीयमन्यैर्भास्कर इव सर्वतेजोभिः અનેક ભવમાં શુભ કર્મના સેવનવડે વાસિત કર્યો છે ભાવ જેણે એવા અને સિદ્ધાર્થ રાજાના કુળમાં દીપક સમાન એવા તે ભગવાન જ્ઞાત ઇક્વાકુવંશને વિષે ઉત્પન્ન થયા. ૧૧
SR No.022502
Book TitleTattvarthahigam Sutram Sarahasyam
Original Sutra AuthorN/A
AuthorJain Shreyaskar Mandal
PublisherJain Shreyaskar Mandal
Publication Year1916
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy