SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीउमास्वातिवाचकविरचितम् ॥ तत्त्वार्थाधिगमसूत्रम् ॥ 690 ॥ सम्बन्धकारिका ॥ सम्यग्दर्शनशुद्धं, यो ज्ञानं विरतिमेव चामोति दुःखनिमित्तमपीदं, तेन मुलब्धं भवति जन्म. जन्मनि कर्मक्लेश-रनुबद्धेऽस्मिंस्तथा प्रयतितव्यम्। कर्मक्लेशाभावो, यथा भवत्येष परमार्थः परमार्थालाभे वा, दोषेष्वारम्भकस्वभावेषु; कुशलानुबन्धमेव, स्यादनवयं यथा कर्म. कर्माहितमिह चामुत्र, चाधमतमो नरः समारभते; इह फलमेव खधमो, विमध्यमस्तूभयफलार्थम्. परलोकहितायैव, प्रवर्तते मध्यमः क्रियासु सदा; मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः .
SR No.022502
Book TitleTattvarthahigam Sutram Sarahasyam
Original Sutra AuthorN/A
AuthorJain Shreyaskar Mandal
PublisherJain Shreyaskar Mandal
Publication Year1916
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy