________________
सर्वार्थसिद्धिः नहि तस्येन्द्रियपूर्वोऽर्थाधिगमः ॥ अथ तस्यापि करणपूर्वकमेव ज्ञानं कल्प्यते, तल्यासर्वज्ञत्वं स्यात् ॥ तस्य मानस प्रत्यक्षमिति चेत्, मनःप्रणिधानपूर्वकत्वात् ज्ञानस्य सर्वज्ञत्वाभाव एव ॥ आगमतस्तत्सिद्धिरिति चेन्न । तस्य आगमस्य प्रत्यक्षज्ञानपूर्वकत्वात् ॥ योगिप्रत्यक्षमन्यज्ज्ञानं दिव्यमप्यस्तीति चेत् , न तस्य प्रत्यक्षत्वं, इन्द्रियनिमित्ताभावात् । अक्षमक्षं प्रति यद्वर्तते तत्प्रत्यक्षमित्यभ्युपगमात् ॥ किञ्च सर्वज्ञत्वाभावः प्रतिज्ञाहानिर्वा । तस्य योगिनो यज्ज्ञानं तत्प्रत्यर्थवशवर्ति स्यात् ? अनेकार्थग्राहि वा ? यदि प्रत्यर्थवशवर्ति, सर्वज्ञत्वमस्य नास्ति योगिनः, ज्ञेयस्यानन्त्यात् ॥ अथानेकार्थग्राहि, या प्रतिज्ञा " विजानाति न विज्ञानमेकमर्थद्वयम् यथा । एकमर्थं विजानाति न विज्ञानद्वयं तथा ” इति सा हीयते ॥ अथवा क्षणिकाः सर्वसंस्कारा इति प्रतिज्ञा हीयते । अनेकक्षणवत्र्येकविज्ञानाभ्युपगमात् । अनेकार्थग्रहणं क्रमेणेति ॥ युगपदेवेति चेत्, योऽस्य जन्मक्षणः स आत्मलाभार्थ एव । लब्धात्मलाभं हि किञ्चिस्वकार्य प्रति व्याप्रियते, प्रदीपवदिति चेन्न । तस्याप्यनेकक्षणविषयतायां सत्यामेव प्रकाश्यप्रकाशनाभ्युपैगमात् ॥ विकल्पातीतत्वात्तस्य शून्यताप्रसङ्गश्च ॥
१ युगपत् ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति परैरभ्युपगमात्सर्ववस्तुषु युग. पन्मन:प्रणिधानं न घटते। तत: सर्वज्ञत्वाभावः। एकं ज्ञानमनेक थ न जानातीति प्रतिज्ञासद्भावाच्च क्रमेण सर्ववस्तुज्ञानं च न घटते वस्तूनामा. नन्त्यादेकवस्तुपरिज्ञानाव रे अन्यव तुपरिज्ञानाभावाच सर्वज्ञत्व भावः सुघटः ॥
२ स्वस्मिन्सकलविकल्पाभावात्सकलविकल्पावषयत्वाञ्च योगिप्रत्यक्षस्य शून्यताप्रसङ्गः ॥ तत्त्वं विशुद्ध सकलैर्विकल्प-। विश्वाभिलाषास्पदतामतीतम् ॥ न स्वस्य वेद्यं न च तन्निगा । सुषुप्त्यवस्थ भवदुःखबाह्यम् ॥१॥ इति वचनात् ॥