SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः ___भावो विभाव्यते ॥ स द्विविधः । सामान्येन विशेषेण च ॥ सामान्येन तावत्-- मिथ्यादृष्टिरित्यौदयिको भावः। सासादनसम्यग्दृष्टिरिति पारिणामिको भावः ॥ सम्यङ्मिथ्यादृष्टिरिति क्षायोपशमिको भावः ॥ असंयतसम्यग्दृष्टिरिति औपशमिको वा क्षायिको वा क्षायोपशमिको वा भावः ॥ उक्तं च । मिच्छे खळु ओदइओ बिदिए पुण पारिणामिओ भावो । मिस्से खओवसमिओ अविरदसम्मम्मि तिण्णेव ॥ १ ॥ असंयतः पुनरौदयिकेन भावेन ॥ सँयतासँयतः प्रमत्तसँयतोऽप्रमत्तसँयत इति च क्षायोपशमिको भावः ॥ चतुर्णामुपशमकानामौपशमिको भावः ॥ चतुषु क्षपकेषु सयोगायोगकेवलिनोश्च क्षायिको भावः ॥ विशेषेण (१) गत्यनुवादेननरकगतौ प्रथमायां पृथिव्यां नारकाणां मिथ्यादृष्ट्याद्यसयतसम्यग्दृष्टयन्तानां सामान्यवत् ॥ द्वितीयादिष्वा सप्तम्या मिथ्यादृष्टिसासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टीनां सामान्यवत् ॥ असंयतसम्यग्दृष्टेरौपशमिको वा क्षायोपशमिको वा भावः । असँयतः पुनरौदयिकेन भावेन ॥ तिर्यग्गतौ तिरश्चां मिथ्यादृष्ट्यादिसँयतासँयतान्तानां सामान्यवत् ॥ मनुष्यगतौ मनुष्याणां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यवत् ॥ देवगतौ देवानां मिथ्यादृष्ट्याद्यसँयतसम्यग्दृष्ट्यन्तानां सामान्यवत् ॥ (२) इन्द्रियानुवादेन- एकेन्द्रियविकलेन्द्रियाणामौदयिको भावः । पञ्चेद्रियेषु मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यवत् ॥ ( ३ ) कायानुवादेन- स्थावरकायिकानामौदयिको भावः । त्रसकायिकानां सामान्यमेव ॥ ( ४ ) योगानुवादेन- कायवाल्मा १ असंयतसम्यग्दृष्टौ सम्भवतोऽसंयतत्वस्यौदयिकत्वं प्राहुः असंयतत्वस्य चारित्रमोहोदयहेतुत्वात् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy