SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिःगतौ मनुष्येषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वैरभ्यधिकानि ॥ सासादनसम्यग्दृष्टे नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण षडावलिकाः ॥ सम्यग्मिथ्यादृष्टेनानाजीवापेक्षया एकजीवापेक्षया च जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः ॥ असंयतसम्यग्दृष्ट नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि साँतिरेकाणि ॥ शेषाणां सामान्योक्तः कालः ॥ देवगतौ देवेषु मिथ्यादृष्टे - नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरोपमाणि ॥ सासादनसम्यग्दृष्टेः सम्यग्मिथ्यादृष्टश्च सामान्योक्तः कालः ॥ असंयतसम्यग्दृष्टानाजीवापेक्षया सर्वः कालः ॥ एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षण त्रयस्त्रिंशत्सागरोपमाणि ॥ (२) इन्द्रियानुवादेन-- एकेन्द्रियाणां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रह १ यः कश्चिन्मनुष्यो बद्धमनुष्यायुष्कः पश्चात् गृहीतसम्यक्त्व उत्तमभागभूमावुत्पद्यते तदपक्षया सातिरेकाणि त्रिपल्योपमानि प्राक्तनमनुष्यभवसम्बन्धिना सम्यक्त्वग्रहणोत्तरकालवर्तिनायुषा आधकानि, यतो विग्रहगतावपि मनुष्यगतिनामकर्मोदयोपेतत्वेन मनुष्यत्वापरित्यागत्वात् ॥ २ तत्कीदृशामति चेत्- उक्तलक्षणमुहूर्तमध्ये तावदेकेन्द्रियो भूत्वा कश्चिज्जीवः षट्षष्टिसहस्रद्वात्रिंशदधिकशतपरिमाणानि ६६१३२जन्ममरणान्यनुभवति तथा स एव जीवस्तस्यैव मुहूर्तस्य मध्ये द्वित्रिचतुःपञ्चन्द्रियो भूत्वा यथासंख्य. मशीतिषष्टिचत्वारिंशच्चतुर्विंशतिजन्ममरणान्यनुभवति। सर्वेऽप्येते समुदिताःक्षुद्रभवा एतावन्त एव भवन्ति ६६३३६ ॥ उक्तं च गोमट्ठसारे- तिण्णिसया छत्तीसा छावठिसहस्सगाणि मरणाणि ॥ एइंदयखुद्दभवा हवंति अंतो मुहुत्तस्स ॥१॥ वियलिदिएसु सीदिं ८० सहि ६. चालीस ४० मेव
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy