________________
सर्वार्थसिद्धिःगतौ मनुष्येषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वैरभ्यधिकानि ॥ सासादनसम्यग्दृष्टे नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण षडावलिकाः ॥ सम्यग्मिथ्यादृष्टेनानाजीवापेक्षया एकजीवापेक्षया च जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः ॥ असंयतसम्यग्दृष्ट नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि साँतिरेकाणि ॥ शेषाणां सामान्योक्तः कालः ॥ देवगतौ देवेषु मिथ्यादृष्टे - नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरोपमाणि ॥ सासादनसम्यग्दृष्टेः सम्यग्मिथ्यादृष्टश्च सामान्योक्तः कालः ॥ असंयतसम्यग्दृष्टानाजीवापेक्षया सर्वः कालः ॥ एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षण त्रयस्त्रिंशत्सागरोपमाणि ॥ (२) इन्द्रियानुवादेन-- एकेन्द्रियाणां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रह
१ यः कश्चिन्मनुष्यो बद्धमनुष्यायुष्कः पश्चात् गृहीतसम्यक्त्व उत्तमभागभूमावुत्पद्यते तदपक्षया सातिरेकाणि त्रिपल्योपमानि प्राक्तनमनुष्यभवसम्बन्धिना सम्यक्त्वग्रहणोत्तरकालवर्तिनायुषा आधकानि, यतो विग्रहगतावपि मनुष्यगतिनामकर्मोदयोपेतत्वेन मनुष्यत्वापरित्यागत्वात् ॥
२ तत्कीदृशामति चेत्- उक्तलक्षणमुहूर्तमध्ये तावदेकेन्द्रियो भूत्वा कश्चिज्जीवः षट्षष्टिसहस्रद्वात्रिंशदधिकशतपरिमाणानि ६६१३२जन्ममरणान्यनुभवति तथा स एव जीवस्तस्यैव मुहूर्तस्य मध्ये द्वित्रिचतुःपञ्चन्द्रियो भूत्वा यथासंख्य. मशीतिषष्टिचत्वारिंशच्चतुर्विंशतिजन्ममरणान्यनुभवति। सर्वेऽप्येते समुदिताःक्षुद्रभवा एतावन्त एव भवन्ति ६६३३६ ॥ उक्तं च गोमट्ठसारे- तिण्णिसया छत्तीसा छावठिसहस्सगाणि मरणाणि ॥ एइंदयखुद्दभवा हवंति अंतो मुहुत्तस्स ॥१॥ वियलिदिएसु सीदिं ८० सहि ६. चालीस ४० मेव