________________
प्रथमोऽध्यायः लोकस्यासंख्येयभागः समुद्धातेऽसंख्येया वो भागाः सर्वलोको वा ॥ विशेषेण— (१) गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु नारकाणां चतुर्पु गुणस्थानेषु लोकस्यासंख्येयभागः । तिर्यग्गतौ तिरश्चां मिथ्यादृष्ट्यादिसंयतासंयतान्तानां सामान्योक्तं क्षेत्रम् । मनुष्यगतौ मनुष्याणां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां लोकस्यासंख्येयभागः । सयोगकेवलिनां सामान्योक्तं क्षेत्रम् । देवगतौ देवानां सर्वेषां चतुर्पु गुणस्थानेषु लोकस्यासंख्येयभागः ॥ (२) इन्द्रियानुवादेन--- एकेन्द्रियाणां क्षेत्रं सर्वलोकः। विकलेन्द्रियाणां लोकस्यासंख्येयभागः । पञ्चेन्द्रियाणां मनुष्यवत् ॥ (३) कायानुवादेन-- पृथिवीकायादिवनस्पतिकायिकान्तानां सर्वलोकः । त्रसकायिकानां पञ्चेन्द्रियवत् । (४) योगानुवादेन--- वाङ्मानसयोगिनां मिथ्यादृष्ट्यादिसयोगकेवल्यन्तानां लोकस्यासंख्येयभागः । काय
१ एकस्मिन्काले सम्भवतां पूर्वोक्तशतसहस्रपृथक्त्वसंख्यानां सयोगकेवालना स्वस्थानस्वस्थानविहारवत्स्वस्थानापेक्षया च लोकस्यासंख्येयभागाः क्षेत्रम् ॥
असंख्येयभागा इति वचनेन प्रतरसमुद्धाते लोकस्यासंख्यातबहुभागमात्रं क्षेत्रमित्युक्तं ज्ञेयम् ॥ त्रिलोकसारे — सत्तासीदी चदुस्सदेत्यादिना' काथतेन सर्ववातवलयावरुद्धक्षेत्रेण ( एतावता १०२४१९८७१४८७ ) सर्वलोकासंख्यातकभागमात्रेण हानस्य सर्वलोकस्य तत्क्षेत्रत्वात् ॥ लोकपूरणापेक्षया सर्वलोकः क्षेत्रम् ॥ ___२ असंख्यया वा भागा इति वाशब्देन समुद्धाते असंख्येयभागोऽपि परामृष्टः । तेन दण्डकवाटसमुद्धातयोलोकस्यासंख्येयभाग: क्षेत्रमित्यवसेयम् । तत्र आरोहणावरोहणापेक्षया उत्कर्षे। चत्वारिंशत्केवलिनः सम्भवन्ति । तथापि क्षेत्रं लोकस्यासयेयभाग एव । उत्तरत्र सर्वत्र स्वस्थानादिपदानि यथासम्भवं योज्यानि ॥
३ भागहारभूतासङ्खयातस्योनेकविधत्वेन क्षेत्रस्य तारतम्यसद्भावेऽपि लोकस्यासखायेयभागत्वाविशेषान्मनुष्यवदिति वचनम् ।।