SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः १७ चत्वार उपशमकाः प्रवेशेन एको वा द्वौ वा त्रयो वा । उत्कर्षेण चतु:पञ्चाशत् स्वकालेन समुदिताः संख्येयाः ॥ चत्वारः क्षपका अयोगकेवलिनश्च प्रवेशेन एको वा द्वौ वा त्रयो वा। उत्कर्षेणाष्टोत्तरशतसंख्याः । स्वकालेन समुदिताः संख्ययाः ॥ सयोगकेवलिनः प्रवेशेन एको वा द्वौ वा त्रयो वा । उत्कर्षेणाष्टोत्तरशतसंख्याः । स्वकालेन समुदिताः शतसहस्रपृथक्त्वसंख्याः ॥ विशेषेण गत्यनुवादेन(१) नरकगतौ प्रथमायां पृथिव्यां नारका मिथ्यादृष्टयोऽसंख्ययाः श्रेणयः अंतरासंख्येयभागप्रमिताः ॥ द्वितीयादिप्वा सप्तम्या मिथ्यादृष्टयः श्रेण्यसंख्ययभागप्रमिताः । स चासंख्येयभागः असंख्येया योजनकोट्यः । सर्वासु पृथिवीषु सासादनसम्यग्दृष्टयः सम्यमिथ्यादृष्टयोऽसंयतसम्यग्दृष्टयश्च पल्योपमासंख्ययभागप्रमिताः ॥ तिर्यग्गतौ तिरश्चां मिथ्यादृष्टयोऽनन्तानन्ताः । सासादनसम्यग्दृष्टयः संयतासंयतान्ताः पल्योपमासंख्येयभागप्रमिताः ॥ मनुष्यगतौ मनुष्या मिथ्यादृष्टयः श्रेण्यसंख्येयभागप्रमिताः । स चासंख्येयभागः असंख्येया योजनकोट्यः । सासादनसम्यग्दृष्टयादयः संयतासंयतान्ताः संख्येयाः । प्रमत्तादीनां सामान्योक्ता संख्या । देवगतौ देवा मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टयसंयतसम्यग्दृष्टयः पल्योपमासंख्येयभागप्रमिताः ॥ ( २ ) इन्द्रियानुवादेन- एकेन्द्रिया मिथ्यादृष्टयोऽनन्तानन्ताः । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया असं १ अपूर्वकरणानिवृत्तिकरणसूक्ष्मसांपरायोपशान्तकषायाश्चेति चत्वारः ।। २ केयं श्राणरिति चेदुच्यते ॥ सप्तरज्जुकमयी मुक्ताफलमालावदाका. शप्रदेशपंक्तिः श्रेणिरित्युच्यते ॥ मानविशेष इत्यर्थः ।। ३ प्रतरासंख्येयभागप्रमिता इति यदुक्तं स प्रतरः कियान् भवति ? । श्रेणिगुणिता श्रेणिः प्रतर उच्यते ॥ प्रतरासंख्यातभागप्रमित नामसंख्यातानां श्रेणीनां यावन्तः प्रदशास्तावन्तस्तत्र नारका इत्यर्थः ।।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy