________________
१२
सर्वार्थसिद्धिः
तत्रोत्पत्तेः ॥ [ ४ ] अधिकरण द्विविधम् । आभ्यन्तरं बाह्यं च ॥ आभ्यन्तरं स्वस्वामिसम्बन्धार्ह एव आत्मा, विवक्षातः : कारकप्रवृत्तेः ॥ बाह्यं लोकनाडी । सा कियती ? । एकरज्जुवि - ष्कम्भा चतुर्दशरज्ज्वायामा ॥[५] स्थितिरौपशमिकस्य जघन्योत्कृष्टा चान्तर्मौहूर्तिकी । क्षायिकस्य संसारिणो जघन्यान्तर्मौहूर्तिकी । उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि सान्तर्मुहूर्त्ताष्टवर्षहीनपूर्वकोटिद्वयाधिकानि । मुक्तस्य सादिरपर्यवसाना । क्षायोपशमिकस्य जघन्याऽन्तर्मौहूर्तिकी । उत्कृष्टा पट्षष्टिसागरोपमाणि ॥ [६] विधानं सामान्यादेकं सम्यग्दर्शनम् । द्वितयं निसर्गजाधिगमजभेदात् । एवं सख्येया विकल्पः शब्दतः ॥ असख्येया अनन्ताश्च भवन्ति श्रद्धातृश्रद्धातव्यभेदात् ॥ एवमयं निर्देशादिविधिर्ज्ञानचारित्रयोर्जीवाजीवादिषु चागमानुसारेण योज -
यितव्यः ॥
१ आज्ञा मार्गसमुद्भवमुपदेशात्सूत्रबीज सङ्क्षेपात् ॥ विस्तारार्थाभ्यां भवमवपरमावादिगाढं च ॥ १ ॥ इति दशविधम् ॥ अस्या आर्यांया विवरणार्थं वृत्तत्रयमाह ॥ तथाहि ॥ स्रग्धरा ॥ आज्ञासम्यक्त्वमुक्तं यदुत विरुचितं वीतरागाज्ञयैव । त्यक्तग्रन्थप्रपञ्चं शिवममृतपथं श्रद्दषन्मोहशान्तेः ॥ मार्गश्रद्वा • नमाहुः पुरुषवरपुराणोपदेशेोपयाता । या संज्ञानागमाब्धिप्रसृतिभिरुपदेशादिरादेशि दृष्टिः॥ १ ॥ आकर्म्याचारसूत्रं मुनिवरणविधेः सूचनं श्रद्दधानः । सूक्तो - Sसौ सूत्र दृष्टिदुरधिगमगतेरर्थसार्थस्य बीजैः ॥ कैश्विज्जातोपलब्धैरसम रामवशाद्बजिदृष्टिः पदार्थान् । सङ्क्षेपेणैव बुध्वा रुचिमुपगतवान् साधुसङ्क्षेपदृष्टिः ॥ २ ॥ यः श्रुत्वा द्वादशाङ्गी कृतरुचिरिह तं विद्धि विस्तारदृाष्ठम् । सञ्जातार्थात्कुतश्चित्प्रवचनवचनान्यन्तरेणार्थदृष्टिः ॥ दृष्टिः साङ्गाङ्गबाह्य प्रवचनमवगाह्योत्थिता यावगाढा | कैवल्यालोकिताथै रुचिरिह परमावादिगाढेति रूढा ॥३॥ इति श्रीगुणभद्रभदन्त नात्मानुशासनप्रारम्भे उक्तम् । एवं सङ्खधेयविकल्पाः सम्यग्दर्शनप्ररूपकशब्दानां सङ्ख्यातत्वात् ॥