________________
नवमोऽध्यायः
२४३ यतस्तेष्वभिष्वङ्गाभावाद् भुक्तोज्झितगन्धमाल्यादिष्विव वियोगकालेऽपि विनिपातो नोत्पद्यते ॥१॥
यथा- मृगशावस्यैकान्ते बलवता क्षुधितेनामिषैषिणा व्याघ्रणाभिभूतस्य न किञ्चिच्छरणमस्ति- तथा जन्मजरामृत्युव्याधिप्रभृतिव्यसनमध्ये परिभ्रमतो जन्तोः शरणं न विद्यते ॥ परिपुष्टमपि शरीरं भोजनं प्रति सहायीभवति न व्यसनोपनिपाते ॥ यत्नेन संचितोऽर्थोऽपि न भवान्तरमनुगच्छति ॥ संविभक्तसुखदुःखाः सुहृदोऽपि न मरणकाले परित्रायन्ते ॥ बान्धवाः समुदिताश्च रुजा परीतं न परिपालयन्ति ॥ अस्ति चेत्सुचरितो धर्मो व्यसनमहार्णवे तारणोपायो भवति ॥ मृत्युना नीयमानस्य सहस्रनयनादयोऽपि न शरणम् ॥ तस्माद्भवव्यसनसङ्कटे धर्म एव शरणं सुहृदर्थोऽप्यनपायी, नान्यत्किच्छरणमिति भावना अशरणानुप्रेक्षा ॥ एवं बस्याध्यवस्यतो नित्यमशरणोऽस्मीति भृशमु. द्विमस्य सांसारिकेषु भावेषु ममत्वनिरासो भवति ॥ भगवदई. सर्वज्ञप्रणीत एव मार्गे प्रतिपन्नो भवति ॥ २॥ . . कर्मविपाकवशादात्मनो भवान्तरावाप्तिः संसारः । स पुरस्तात्पंचविधपरिवर्तनरूपेण व्याख्यातः ॥ तस्मिन्ननेकयोनिकुलकोटिबहुशतसहस्रसंकटे संसारे परिभ्रमन् जीवः कर्मयन्त्रानुप्रेरितः पिता भूत्वा आता पुत्रः पौत्रश्च भवति । माता भूत्वा भगिनी भार्या दुहिता च भवति । स्वामी भूत्वा दासो भवति । दासो भूत्वा स्वाम्यपि भवति नट इव रङ्गे ॥ अथवा किं बहुना स्वयमात्मनः पुत्रो भवतीत्येवमादिसंसारस्वभावचिन्तनं संसारानुप्रक्षा ॥ एवं ह्यस्य भावयतः संसारदुःखभयादुद्विग्नस्य ततो निर्वेदो भवति । निर्विण्णश्च संसारप्रहाणाय प्रतियतते ॥३॥
जन्मजरामरणानुवृत्तिमहादुःखानुभवं प्रति एक एवाहं न