SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः २३७ निर्माण तीर्थकरनाम चेति । शुभमेकमुचैगतिं सद्वेद्यमिति ॥ एता द्वाचत्वारिंशत्प्रकृतयः पुण्यसञ्ज्ञाः ॥ ॥ अतोऽन्यत्पापम् ॥ २६ ॥ " अस्मात्पुण्यसज्ज्ञककर्म प्रकृतिसमूहादन्यत्कर्म पापमित्युच्यते । तत् यशीतिविधं तद्यथा - ज्ञानावरणस्य प्रकृतयः पञ्च, दर्शनावर णस्य नव, मोहनीयस्य षड्विंशतिः, पञ्चान्तरायस्य, नरकगतितिर्यग्गती, चतस्रो जातयः, पञ्च संस्थानानि पञ्च संहननान्यमशस्तवर्णगन्धरसस्पर्शा नरकगतितिर्यग्गत्यानुपूर्व्यद्वयमुपघाताप्रशस्तविहायोगतिस्थावरसूक्ष्मापर्याप्ति साधारणशरीरास्थिराशुभदुर्भ गदुः स्वरानादेययशः कीर्तयश्चेति नामप्रकृतयश्चतुस्त्रिंशत् । असद्वेद्यं नरकायुनचैत्रमिति । एवं व्याख्यातो बन्धपदार्थः सप्रपञ्चः । अवधिमनःपर्ययकेवलज्ञानप्रत्यक्षप्रमाणमभ्यस्तदुपदिष्टागमानुमेयः ॥ ६ ॥ ॥ इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायांमष्टमोऽध्यायः ॥ 11 ॐ नमः परमात्मने वीतरागाय ॥ ॥ अथ नवमोऽध्यायः ॥ बन्धपदार्थो निर्दिष्टः । इदानीं तदनन्तरोद्देशभाजः संवरस्य निर्देशः प्राप्तकाल इत्यत इदमाह - || आस्रवनिरोधः संवरः ॥ १ ॥ अभिनवकर्मादानहेतुरास्रवो व्याख्यातः । तस्य निरोधः संवर इत्युच्यते । स द्विविधो भावसंवरो द्रव्यसंवरश्चेति । तत्र संसारनिमित्तक्रियानिवृत्तिर्भावसंवरः । तन्निरोधे तत्पूर्वकर्मपुद्गला
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy