________________
नवमोऽध्यायः
२३७
निर्माण तीर्थकरनाम चेति । शुभमेकमुचैगतिं सद्वेद्यमिति ॥ एता द्वाचत्वारिंशत्प्रकृतयः पुण्यसञ्ज्ञाः ॥
॥ अतोऽन्यत्पापम् ॥ २६ ॥
"
अस्मात्पुण्यसज्ज्ञककर्म प्रकृतिसमूहादन्यत्कर्म पापमित्युच्यते । तत् यशीतिविधं तद्यथा - ज्ञानावरणस्य प्रकृतयः पञ्च, दर्शनावर णस्य नव, मोहनीयस्य षड्विंशतिः, पञ्चान्तरायस्य, नरकगतितिर्यग्गती, चतस्रो जातयः, पञ्च संस्थानानि पञ्च संहननान्यमशस्तवर्णगन्धरसस्पर्शा नरकगतितिर्यग्गत्यानुपूर्व्यद्वयमुपघाताप्रशस्तविहायोगतिस्थावरसूक्ष्मापर्याप्ति साधारणशरीरास्थिराशुभदुर्भ गदुः स्वरानादेययशः कीर्तयश्चेति नामप्रकृतयश्चतुस्त्रिंशत् । असद्वेद्यं नरकायुनचैत्रमिति । एवं व्याख्यातो बन्धपदार्थः सप्रपञ्चः । अवधिमनःपर्ययकेवलज्ञानप्रत्यक्षप्रमाणमभ्यस्तदुपदिष्टागमानुमेयः ॥ ६ ॥
॥ इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायांमष्टमोऽध्यायः ॥
11
ॐ नमः परमात्मने वीतरागाय ॥ ॥ अथ नवमोऽध्यायः ॥
बन्धपदार्थो निर्दिष्टः । इदानीं तदनन्तरोद्देशभाजः संवरस्य निर्देशः प्राप्तकाल इत्यत इदमाह -
|| आस्रवनिरोधः संवरः ॥ १ ॥
अभिनवकर्मादानहेतुरास्रवो व्याख्यातः । तस्य निरोधः संवर इत्युच्यते । स द्विविधो भावसंवरो द्रव्यसंवरश्चेति । तत्र संसारनिमित्तक्रियानिवृत्तिर्भावसंवरः । तन्निरोधे तत्पूर्वकर्मपुद्गला