________________
२२७
अष्टमोऽध्यायः ननिरुत्सुको हिताहितविचारासमों मिथ्यादृष्टिर्भवति तन्मिथ्यात्वम् । तदेव सम्यक्त्वं शुभपरिणामनिरुद्धस्वरसं यदौदासीन्येनावस्थितमात्मनः श्रद्धानं न निरुणद्धि तद्वेदयमानः पुरुषः सम्यग्दृष्टिरित्यभिधीयते । तदेव मिथ्यात्वं प्रक्षालनविशेषात्क्षीणाक्षीणमदशक्तिकोद्रववत्सामिशुद्धस्वरसं तदुभयमित्याख्यायते सम्य. मिथ्यात्वमिति यावत् । यस्योदयादात्मनोऽर्धशुद्धमदकोद्रवोपयोगापादितमिश्रपरिणामवदुभयात्मको भवति परिणामः ॥ चारित्रमोहनीयं द्विधा- अकषायकषायभेदात् । ईषदर्थे नञः प्रयोगादीपत्कषायोऽकषाय इति ॥ अकषायवेदनीयं नवविधम् । कुतः । 'हास्यादिभेदात् ॥ यस्योदयाद्धास्याविर्भावस्तद्धास्यम् । यदुदया'द्विषयादिष्वौत्सुक्यं सा रतिः । अरतिस्तद्विपरीता। यद्विपाकाच्छोचनं स शोकः । यदुदयादुद्वेगस्तद्भयम् । यदुदयादात्मदोषसंवरणमन्यदोषस्याधारणं सा जुगुप्सा । यदुदयात्स्त्रैणान्भावाप्रतिपद्यते स स्त्रीवेदः। यस्योदयात्पौंस्नान्भावानास्कन्दति स पुंवेदः । यदुदयान्नापुंसकान्भावानुपव्रजति स नपुंसकवेदः ॥ कषायवेदनीयं षोडशविधम् । कुतः ? । अनन्तानुबन्ध्यादिविकल्पात् ॥ तद्यथा- कषायाः क्रोधमानमायालोभाः। तेषां चतस्रोऽवस्थाःअनन्तानुबन्धिनोऽप्रत्याख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाश्चेति ॥ अनन्तसंसारकारणत्वान्मिथ्यादर्शनमनन्तं तदनुबन्धिनोऽनन्तानुबन्धिनः क्रोधमानमायालोभाः। यदुदयादेशविरतिं सँय. मासँयमाख्यामरुपामपि कर्तुं न शक्नोति, ते देशप्रत्याख्यान.... १ बेदकसम्यग्दृष्टिः ॥ २ यदुदयात्रासलक्षणमुपपते तद्भयमित्यन्यः पाठः ॥ ३ यदुदयात्परदोषानाविष्करोत्यात्मदोषान्सवृणोति सा जुगुप्सा इत्यन्यः पाठः ॥ यदुदयात्स्वदोषसंवरणं परदोषाविष्करणं सा जुगुप्सा इत्यप्यन्यः पाठः ॥ .