________________
सप्तमोऽध्याय
२०५ जीवितं, विद्युन्मेघादिविकारचपला भोगसम्पद इत्येवमादि जगत्स्वभावचिन्तनात्संसारात्संवेगो भवति ॥ कायस्वभावश्च अनित्यता दुःख. हेतुत्वं निःसारता अशुचित्वमित्येवमादि ॥ कायस्वभावचिन्तनाद्विषयरागनिवृत्तर्वैराग्यमुपजायते इति जगत्कायस्वभावौ भावयितव्यौ ॥
अत्राह उक्तं भगवता हिंसादिनिवृत्तिव्रतमिति, तत्र न जानीमः के हिंसादयः क्रियाविशेषा इत्यत्रोच्यते । युगपद्वक्तुमशक्यत्वातल्लक्षणनिर्देशस्य क्रमप्रसङ्गे याऽसावादौ चोदिता सैव तावदुच्यते॥ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥ १३ ॥
प्रमादः सकषायत्वं तद्वानात्मपरिणामः प्रमत्तः प्रमत्तस्य योगः प्रमत्तयोगः तस्मात्प्रमत्तयोगात् इंन्द्रियादयो दशप्राणास्तेषां यथासंभवं व्यपरोपणं वियोगकरणं हिंसेत्यभिधीयते ॥ सा प्राणिनो दुःखहेतुत्वादधर्भहेतुः ॥ प्रमत्तयोगादिति विशेषणं केवलं प्राणव्यपरोपणं नाधर्मायेति ज्ञापनार्थम् ॥ उक्तं च- वियोजयति चासुभिनं च वधेन सँयुज्यते इति ॥ उक्तं च- उच्चाळिदंमि पादे इरियासमिदस्स णिग्गमठ्ठाणे । आवादेज कुळिङ्गो मरेज तं जोगमासेजें ॥ १॥ णहि तस्स तण्णिमित्तो बन्धो सुहमोवि देखिदो समये ॥ मुच्छापरिग्गहोत्ति य अझ्झप्पपमाणदो भणिदो ॥२॥ ननु च प्राणव्यपरोपणाभावेऽपि प्रमत्तयोगमात्रादेव हिंसेप्यते । उक्तं च-- मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा। पयदस्स णस्थि बन्धो हिंसामितेण समिदस्स ॥ १॥ इति । नैष दोषः । अत्रापि प्राणव्य
१ एकेन्द्रियादिषु यावतां सम्भवस्तावतां व्यपरोपणम् । २ प्रियेत ३ पादयोगम्. ४ आसाद्य. ५ अध्यात्म ॥